"महाभारतम्-01-आदिपर्व-173" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
बालस्य पुत्रस्य वचनेन पित्रोः किंचिद्धर्षसमये कुन्त्यास्तत्समीपे गमनम्।। 2 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-173-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-173-1x
 
</tr>
<tr><td>
<tr><td><p> तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु।<BR>ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत।। <td> 1-173-1a<BR>1-173-1b </p></tr>
 
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु।<BR>ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत।। <td> 1-173-1a<BR>1-173-1b
 
</tr>
<tr><td>
<tr><td><p> किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत्।<BR>ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्।। <td> 1-173-2a<BR>1-173-2b </p></tr>
 
किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत्।<BR>ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्।। <td> 1-173-2a<BR>1-173-2b
 
</tr>
<tr><td>
<tr><td><p> धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः।<BR>त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया।। <td> 1-173-3a<BR>1-173-3b </p></tr>
 
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः।<BR>त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया।। <td> 1-173-3a<BR>1-173-3b
 
</tr>
<tr><td>
<tr><td><p> इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति।<BR>अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया।। <td> 1-173-4a<BR>1-173-4b </p></tr>
 
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति।<BR>अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया।। <td> 1-173-4a<BR>1-173-4b
 
</tr>
<tr><td>
<tr><td><p> इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत।<BR>सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः।। <td> 1-173-5a<BR>1-173-5b </p></tr>
 
इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत।<BR>सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः।। <td> 1-173-5a<BR>1-173-5b
 
</tr>
<tr><td>
<tr><td><p> आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः।<BR>तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः।। <td> 1-173-6a<BR>1-173-6b </p></tr>
 
आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः।<BR>तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः।। <td> 1-173-6a<BR>1-173-6b
 
</tr>
<tr><td>
<tr><td><p> भ्राता च मम बालोऽयं गते लोकममुं त्वयि।<BR>अचिरेणैव कालेन विनश्येत न संशयः।। <td> 1-173-7a<BR>1-173-7b </p></tr>
 
भ्राता च मम बालोऽयं गते लोकममुं त्वयि।<BR>अचिरेणैव कालेन विनश्येत न संशयः।। <td> 1-173-7a<BR>1-173-7b
 
</tr>
<tr><td>
<tr><td><p> तातेपि हि गते स्वर्गं विनष्टे च ममानुजे।<BR>पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्।। <td> 1-173-8a<BR>1-173-8b </p></tr>
 
तातेपि हि गते स्वर्गं विनष्टे च ममानुजे।<BR>पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्।। <td> 1-173-8a<BR>1-173-8b
 
</tr>
<tr><td>
<tr><td><p> पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्।<BR>दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्।। <td> 1-173-9a<BR>1-173-9b </p></tr>
 
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्।<BR>दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्।। <td> 1-173-9a<BR>1-173-9b
 
</tr>
<tr><td>
<tr><td><p> त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः।<BR>सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्।। <td> 1-173-10a<BR>1-173-10b </p></tr>
 
त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः।<BR>सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्।। <td> 1-173-10a<BR>1-173-10b
 
</tr>
<tr><td>
<tr><td><p> आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल।<BR>स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया।। <td> 1-173-11a<BR>1-173-11b </p></tr>
 
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल।<BR>स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया।। <td> 1-173-11a<BR>1-173-11b
 
</tr>
<tr><td>
<tr><td><p> अनाथा कृपणा बाला यत्र क्वचन गामिनी।<BR>भविष्यामि त्वया तात विहीना कृपणा सदा।। <td> 1-173-12a<BR>1-173-12b </p></tr>
 
अनाथा कृपणा बाला यत्र क्वचन गामिनी।<BR>भविष्यामि त्वया तात विहीना कृपणा सदा।। <td> 1-173-12a<BR>1-173-12b
 
</tr>
<tr><td>
<tr><td><p> अथवाहं करिष्यामि कुलस्यास्य विमोचनम्।<BR>फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्।। <td> 1-173-13a<BR>1-173-13b </p></tr>
 
अथवाहं करिष्यामि कुलस्यास्य विमोचनम्।<BR>फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्।। <td> 1-173-13a<BR>1-173-13b
 
</tr>
<tr><td>
<tr><td><p> अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम।<BR>पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि।। <td> 1-173-14a<BR>1-173-14b </p></tr>
 
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम।<BR>पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि।। <td> 1-173-14a<BR>1-173-14b
 
</tr>
<tr><td>
<tr><td><p> तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम।<BR>आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज।। <td> 1-173-15a<BR>1-173-15b </p></tr>
 
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम।<BR>आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज।। <td> 1-173-15a<BR>1-173-15b
 
</tr>
<tr><td>
<tr><td><p> अवश्यकरणीये च मा त्वां कालोत्यगादयम्।<BR>किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि।। <td> 1-173-16a<BR>1-173-16b </p></tr>
 
अवश्यकरणीये च मा त्वां कालोत्यगादयम्।<BR>किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि।। <td> 1-173-16a<BR>1-173-16b
 
</tr>
<tr><td>
<tr><td><p> याचमानाः परादन्नं परिधावेमहि श्ववत्।<BR>त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे।<BR>अमृतेव सती लोके भविष्यामि सुखान्विता।। <td> 1-173-17a<BR>1-173-17b<BR>1-173-17c </p></tr>
 
याचमानाः परादन्नं परिधावेमहि श्ववत्।<BR>त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे।<BR>अमृतेव सती लोके भविष्यामि सुखान्विता।। <td> 1-173-17a<BR>1-173-17b<BR>1-173-17c
 
</tr>
<tr><td>
<tr><td><p> इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम्।<BR>त्वया दत्तेन तोयेन भविष्यति हिताय वै।। <td> 1-173-18a<BR>1-173-18b </p></tr>
 
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम्।<BR>त्वया दत्तेन तोयेन भविष्यति हिताय वै।। <td> 1-173-18a<BR>1-173-18b
 
</tr>
<tr><td>
<tr><td><p> `इत्येतदुभयं तात निशाम्य तव यद्धितम्।<BR>तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च।। <td> 1-173-19a<BR>1-173-19b </p></tr>
 
`इत्येतदुभयं तात निशाम्य तव यद्धितम्।<BR>तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च।। <td> 1-173-19a<BR>1-173-19b
 
</tr>
<tr><td>
<tr><td><p> मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः।<BR>न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः।।' <td> 1-173-20a<BR>1-173-20b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-173-21x </p></tr>
मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः।<BR>न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः।।' <td> 1-173-20a<BR>1-173-20b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-173-21x
 
</tr>
<tr><td>
<tr><td><p> एवं बहुविधं तस्या निशम्य परिदेवितम्।<BR>पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः।। <td> 1-173-21a<BR>1-173-21b </p></tr>
 
एवं बहुविधं तस्या निशम्य परिदेवितम्।<BR>पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः।। <td> 1-173-21a<BR>1-173-21b
 
</tr>
<tr><td>
<tr><td><p> ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा।<BR>उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्।। <td> 1-173-22a<BR>1-173-22b </p></tr>
 
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा।<BR>उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्।। <td> 1-173-22a<BR>1-173-22b
 
</tr>
<tr><td>
<tr><td><p> मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्।<BR>प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति।। <td> 1-173-23a<BR>1-173-23b </p></tr>
 
मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्।<BR>प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति।। <td> 1-173-23a<BR>1-173-23b
 
</tr>
<tr><td>
<tr><td><p> ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्।<BR>अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्।। <td> 1-173-24a<BR>1-173-24b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-173-25x </p></tr>
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्।<BR>अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्।। <td> 1-173-24a<BR>1-173-24b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-173-25x
 
</tr>
<tr><td>
<tr><td><p> तथापि तेषां दुःखेन परीतानां निशम्य तत्।<BR>बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्।। <td> 1-173-25a<BR>1-173-25b </p></tr>
 
तथापि तेषां दुःखेन परीतानां निशम्य तत्।<BR>बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्।। <td> 1-173-25a<BR>1-173-25b
 
</tr>
<tr><td>
<tr><td><p> अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्।<BR>गतासूनमृतेनेव जीवयन्तीदमब्रवीत्।। <td> 1-173-26a<BR>1-173-26b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>बकवधपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः।। 173 ।। <td> </p></tr></table>
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्।<BR>गतासूनमृतेनेव जीवयन्तीदमब्रवीत्।। <td> 1-173-26a<BR>1-173-26b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>बकवधपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः।। 173 ।। <td>
 
</tr></table>
1-173-15 प्रसवार्थं वंशार्थम्।।
1-173-17 अमृतेव जीवन्तीव। इह लोके कीर्तेः सत्त्वात्।।
Line ७९ ⟶ १९९:
| next = [[महाभारतम्-01-आदिपर्व-174|आदिपर्व-174]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-173" इत्यस्माद् प्रतिप्राप्तम्