"ऋग्वेदः सूक्तं १.१३४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवात्वा जुवो रारहाणा अभि परयोप्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सून्र्तासूनृता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
मन्दन्तु तवात्वा मन्दिनो वायविन्दवो.अस्मतवायविन्दवोऽस्मत्क्राणासः कराणासः सुक्र्तासुकृता अभिद्यवो गोभिः कराणाक्राणा अभिद्यवः । यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः ।
यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप बरुवतब्रुवत ईं धियः ॥२॥
वायुर्युङकतेवायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे । पर बोधया पुरन्धिंजार आ ससतीमिव ।
पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः ॥
प्र बोधया पुरंधिं जार आ ससतीमिव ।
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
परप्र चक्षय रोदसी वासयोषसः शरवसेश्रवसे वासयोषसः ॥३॥
अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः ॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु । तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि । तवां तसारी दसमानो भगमीट्टे तक्ववीये ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण ॥
अजनयो मरुतो वक्षणाभ्योदिववक्षणाभ्यो दिव आ वक्षणाभ्यः ॥४॥
तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि । उतो विहुत्मतीनां विशां ववर्जुषीणाम ।
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्तइषणन्त भुर्वण्यपामिषन्त भुर्वणि । तवां तसारी दसमानो भगमीट्टे तक्ववीये ।
विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ॥
त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
तवंत्वं नो वायवेषामपूर्व्यः सोमानां परथमःप्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि । उतो विहुत्मतीनां विशां ववर्जुषीणाम ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत तेइत्ते धेनवो दुह्र आशिरं घर्तंघृतं दुह्रत आशिरमआशिरम् ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३४" इत्यस्माद् प्रतिप्राप्तम्