"महाभारतम्-01-आदिपर्व-181" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १६:
द्रोणेन धृष्टद्युम्नस्यास्त्रशिक्षणम्।। 5 ।।<br>
<table>
<tr><td>
<tr><td><p> <B>ब्राह्मण उवाच।</B> <td> 1-181-1x </p></tr>
 
'''ब्राह्मण उवाच।''' <td> 1-181-1x
 
</tr>
<tr><td>
<tr><td><p> अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्।<BR>अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्।। <td> 1-181-1a<BR>1-181-1b </p></tr>
 
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्।<BR>अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्।। <td> 1-181-1a<BR>1-181-1b
 
</tr>
<tr><td>
<tr><td><p> पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः।<BR>`द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा।'<BR>नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत्।। <td> 1-181-2a<BR>1-181-2b<BR>1-181-2c </p></tr>
 
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः।<BR>`द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा।'<BR>नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत्।। <td> 1-181-2a<BR>1-181-2b<BR>1-181-2c
 
</tr>
<tr><td>
<tr><td><p> जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्।<BR>निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया।। <td> 1-181-3a<BR>1-181-3b </p></tr>
 
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्।<BR>निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया।। <td> 1-181-3a<BR>1-181-3b
 
</tr>
<tr><td>
<tr><td><p> प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च।<BR>क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत।। <td> 1-181-4a<BR>1-181-4b </p></tr>
 
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च।<BR>क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत।। <td> 1-181-4a<BR>1-181-4b
 
</tr>
<tr><td>
<tr><td><p> प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत।<BR>अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्।। <td> 1-181-5a<BR>1-181-5b </p></tr>
 
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत।<BR>अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्।। <td> 1-181-5a<BR>1-181-5b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणावसथं पुम्यमाससाद महीपतिः।<BR>तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः।। <td> 1-181-6a<BR>1-181-6b </p></tr>
 
ब्राह्मणावसथं पुम्यमाससाद महीपतिः।<BR>तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः।। <td> 1-181-6a<BR>1-181-6b
 
</tr>
<tr><td>
<tr><td><p> अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ।<BR>याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ।। <td> 1-181-7a<BR>1-181-7b </p></tr>
 
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ।<BR>याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ।। <td> 1-181-7a<BR>1-181-7b
 
</tr>
<tr><td>
<tr><td><p> संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।<BR>तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ।। <td> 1-181-8a<BR>1-181-8b </p></tr>
 
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।<BR>तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ।। <td> 1-181-8a<BR>1-181-8b
 
</tr>
<tr><td>
<tr><td><p> स तावामन्त्रयामास सर्वकामैरतन्द्रितः।<BR>बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे।। <td> 1-181-9a<BR>1-181-9b </p></tr>
 
स तावामन्त्रयामास सर्वकामैरतन्द्रितः।<BR>बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे।। <td> 1-181-9a<BR>1-181-9b
 
</tr>
<tr><td>
<tr><td><p> प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम्।<BR>पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः।। <td> 1-181-10a<BR>1-181-10b </p></tr>
 
प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम्।<BR>पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः।। <td> 1-181-10a<BR>1-181-10b
 
</tr>
<tr><td>
<tr><td><p> अर्चयित्वा यथान्यायमुपयाजमुवाच सः।<BR>येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे।। <td> 1-181-11a<BR>1-181-11b </p></tr>
 
अर्चयित्वा यथान्यायमुपयाजमुवाच सः।<BR>येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे।। <td> 1-181-11a<BR>1-181-11b
 
</tr>
<tr><td>
<tr><td><p> `अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी।'<BR>उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं।। <td> 1-181-12a<BR>1-181-12b </p></tr>
 
`अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी।'<BR>उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं।। <td> 1-181-12a<BR>1-181-12b
 
</tr>
<tr><td>
<tr><td><p> यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्।<BR>सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः।। <td> 1-181-13a<BR>1-181-13b </p></tr>
 
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्।<BR>सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः।। <td> 1-181-13a<BR>1-181-13b
 
</tr>
<tr><td>
<tr><td><p> इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत।<BR>आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः।। <td> 1-181-14a<BR>1-181-14b </p></tr>
 
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत।<BR>आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः।। <td> 1-181-14a<BR>1-181-14b
 
</tr>
<tr><td>
<tr><td><p> ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः।<BR>उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा।। <td> 1-181-15a<BR>1-181-15b </p></tr>
 
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः।<BR>उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा।। <td> 1-181-15a<BR>1-181-15b
 
</tr>
<tr><td>
<tr><td><p> ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने।<BR>अपरिज्ञातशौचायां भूमौ निपतितं फलम्।। <td> 1-181-16a<BR>1-181-16b </p></tr>
 
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने।<BR>अपरिज्ञातशौचायां भूमौ निपतितं फलम्।। <td> 1-181-16a<BR>1-181-16b
 
</tr>
<tr><td>
<tr><td><p> तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्।<BR>विमर्शं संकरादाने नायं कुर्यात्कदाचन।। <td> 1-181-17a<BR>1-181-17b </p></tr>
 
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्।<BR>विमर्शं संकरादाने नायं कुर्यात्कदाचन।। <td> 1-181-17a<BR>1-181-17b
 
</tr>
<tr><td>
<tr><td><p> दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्।<BR>विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्।। <td> 1-181-18a<BR>1-181-18b </p></tr>
 
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्।<BR>विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्।। <td> 1-181-18a<BR>1-181-18b
 
</tr>
<tr><td>
<tr><td><p> संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः।<BR>भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा।। <td> 1-181-19a<BR>1-181-19b </p></tr>
 
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः।<BR>भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा।। <td> 1-181-19a<BR>1-181-19b
 
</tr>
<tr><td>
<tr><td><p> कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः।<BR>तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा।। <td> 1-181-20a<BR>1-181-20b </p></tr>
 
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः।<BR>तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा।। <td> 1-181-20a<BR>1-181-20b
 
</tr>
<tr><td>
<tr><td><p> तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति।<BR>जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्।। <td> 1-181-21a<BR>1-181-21b </p></tr>
 
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति।<BR>जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्।। <td> 1-181-21a<BR>1-181-21b
 
</tr>
<tr><td>
<tr><td><p> उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्।<BR>अभिसम्पूज्य पूजार्हमथ याजमुवाच ह।। <td> 1-181-22a<BR>1-181-22b </p></tr>
 
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्।<BR>अभिसम्पूज्य पूजार्हमथ याजमुवाच ह।। <td> 1-181-22a<BR>1-181-22b
 
</tr>
<tr><td>
<tr><td><p> अयुतानि ददान्यष्टौ गवां याजय मां विभो।<BR>द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि।। <td> 1-181-23a<BR>1-181-23b </p></tr>
 
अयुतानि ददान्यष्टौ गवां याजय मां विभो।<BR>द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि।। <td> 1-181-23a<BR>1-181-23b
 
</tr>
<tr><td>
<tr><td><p> स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः।<BR>तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे।। <td> 1-181-24a<BR>1-181-24b </p></tr>
 
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः।<BR>तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे।। <td> 1-181-24a<BR>1-181-24b
 
</tr>
<tr><td>
<tr><td><p> क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः।<BR>कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः।। <td> 1-181-25a<BR>1-181-25b </p></tr>
 
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः।<BR>कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः।। <td> 1-181-25a<BR>1-181-25b
 
</tr>
<tr><td>
<tr><td><p> द्रोणस्य शरजालानि प्राणिदेहहराणि च।<BR>षडरत्नि धनुश्चास्य दृश्यते परमं महत्।। <td> 1-181-26a<BR>1-181-26b </p></tr>
 
द्रोणस्य शरजालानि प्राणिदेहहराणि च।<BR>षडरत्नि धनुश्चास्य दृश्यते परमं महत्।। <td> 1-181-26a<BR>1-181-26b
 
</tr>
<tr><td>
<tr><td><p> स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम्।<BR>प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः।। <td> 1-181-27a<BR>1-181-27b </p></tr>
 
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम्।<BR>प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः।। <td> 1-181-27a<BR>1-181-27b
 
</tr>
<tr><td>
<tr><td><p> क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः।<BR>तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि।। <td> 1-181-28a<BR>1-181-28b </p></tr>
 
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः।<BR>तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि।। <td> 1-181-28a<BR>1-181-28b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः।<BR>समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः।। <td> 1-181-29a<BR>1-181-29b </p></tr>
 
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः।<BR>समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः।। <td> 1-181-29a<BR>1-181-29b
 
</tr>
<tr><td>
<tr><td><p> ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते।<BR>सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्।। <td> 1-181-30a<BR>1-181-30b </p></tr>
 
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते।<BR>सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्।। <td> 1-181-30a<BR>1-181-30b
 
</tr>
<tr><td>
<tr><td><p> द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्।<BR>द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्।। <td> 1-181-31a<BR>1-181-31b </p></tr>
 
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्।<BR>द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्।। <td> 1-181-31a<BR>1-181-31b
 
</tr>
<tr><td>
<tr><td><p> तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम्।<BR>तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्।। <td> 1-181-32a<BR>1-181-32b </p></tr>
 
तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम्।<BR>तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्।। <td> 1-181-32a<BR>1-181-32b
 
</tr>
<tr><td>
<tr><td><p> गुर्वर्थ इति चाकाममुपयाजमचोदयत्।<BR>याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः।। <td> 1-181-33a<BR>1-181-33b </p></tr>
 
गुर्वर्थ इति चाकाममुपयाजमचोदयत्।<BR>याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः।। <td> 1-181-33a<BR>1-181-33b
 
</tr>
<tr><td>
<tr><td><p> ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः।<BR>आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै।। <td> 1-181-34a<BR>1-181-34b </p></tr>
 
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः।<BR>आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै।। <td> 1-181-34a<BR>1-181-34b
 
</tr>
<tr><td>
<tr><td><p> स च पुत्रो महावीर्यो महातेजा महाबलः।<BR>इष्यते यद्विधो राजन्भविता ते तथाविधः।। <td> 1-181-35a<BR>1-181-35b </p></tr>
 
स च पुत्रो महावीर्यो महातेजा महाबलः।<BR>इष्यते यद्विधो राजन्भविता ते तथाविधः।। <td> 1-181-35a<BR>1-181-35b
 
</tr>
<tr><td>
<tr><td><p> भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः।<BR>आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये।। <td> 1-181-36a<BR>1-181-36b </p></tr>
 
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः।<BR>आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये।। <td> 1-181-36a<BR>1-181-36b
 
</tr>
<tr><td>
<tr><td><p> याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा।<BR>प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्।। <td> 1-181-37a<BR>1-181-37b </p></tr>
 
<tr><td><p> <B>राज्ञ्युवाच।</B> <td> 1-181-38x </p></tr>
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा।<BR>प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्।। <td> 1-181-37a<BR>1-181-37b
 
</tr>
<tr><td>
 
'''राज्ञ्युवाच।''' <td> 1-181-38x
 
</tr>
<tr><td>
<tr><td><p> अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च।<BR>सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये।। <td> 1-181-38a<BR>1-181-38b </p></tr>
 
<tr><td><p> <B>याज उवाच।</B> <td> 1-181-39x </p></tr>
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च।<BR>सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये।। <td> 1-181-38a<BR>1-181-38b
 
</tr>
<tr><td>
 
'''याज उवाच।''' <td> 1-181-39x
 
</tr>
<tr><td>
<tr><td><p> याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्।<BR>कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा।। <td> 1-181-39a<BR>1-181-39b </p></tr>
 
<tr><td><p> <B>ब्राह्मण उवाच।</B> <td> 1-181-40x </p></tr>
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्।<BR>कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा।। <td> 1-181-39a<BR>1-181-39b
 
</tr>
<tr><td>
 
'''ब्राह्मण उवाच।''' <td> 1-181-40x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्त्वा तु याजेन हुते हविषि संस्कृते।<BR>उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः।। <td> 1-181-40a<BR>1-181-40b </p></tr>
 
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते।<BR>उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः।। <td> 1-181-40a<BR>1-181-40b
 
</tr>
<tr><td>
<tr><td><p> ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्।<BR>बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः।। <td> 1-181-41a<BR>1-181-41b </p></tr>
 
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्।<BR>बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः।। <td> 1-181-41a<BR>1-181-41b
 
</tr>
<tr><td>
<tr><td><p> सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा।<BR>ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति।। <td> 1-181-42a<BR>1-181-42b </p></tr>
 
सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा।<BR>ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति।। <td> 1-181-42a<BR>1-181-42b
 
</tr>
<tr><td>
<tr><td><p> हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा।<BR>भयापहो राजपुत्रः पञ्चालानां यशस्करः।। <td> 1-181-43a<BR>1-181-43b </p></tr>
 
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा।<BR>भयापहो राजपुत्रः पञ्चालानां यशस्करः।। <td> 1-181-43a<BR>1-181-43b
 
</tr>
<tr><td>
<tr><td><p> राज्ञः शोकापहो जात एष द्रोणवधाय वै।<BR>इत्युवाच महद्भूतमदृश्यं खेचरं तदा।। <td> 1-181-44a<BR>1-181-44b </p></tr>
 
राज्ञः शोकापहो जात एष द्रोणवधाय वै।<BR>इत्युवाच महद्भूतमदृश्यं खेचरं तदा।। <td> 1-181-44a<BR>1-181-44b
 
</tr>
<tr><td>
<tr><td><p> कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता।<BR>सुभगा दर्शनीयाङ्गी स्वसितायतलोचना।। <td> 1-181-45a<BR>1-181-45b </p></tr>
 
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता।<BR>सुभगा दर्शनीयाङ्गी स्वसितायतलोचना।। <td> 1-181-45a<BR>1-181-45b
 
</tr>
<tr><td>
<tr><td><p> श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।<BR>ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा।। <td> 1-181-46a<BR>1-181-46b </p></tr>
 
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।<BR>ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा।। <td> 1-181-46a<BR>1-181-46b
 
</tr>
<tr><td>
<tr><td><p> मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी।<BR>नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति।। <td> 1-181-47a<BR>1-181-47b </p></tr>
 
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी।<BR>नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति।। <td> 1-181-47a<BR>1-181-47b
 
</tr>
<tr><td>
<tr><td><p> या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।<BR>देवदानवयक्षाणामीप्सितां देवरूपिणीम्।। <td> 1-181-48a<BR>1-181-48b </p></tr>
 
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।<BR>देवदानवयक्षाणामीप्सितां देवरूपिणीम्।। <td> 1-181-48a<BR>1-181-48b
 
</tr>
<tr><td>
<tr><td><p> `सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत।<BR>ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः।।' <td> 1-181-49a<BR>1-181-49b </p></tr>
 
`सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत।<BR>ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः।।' <td> 1-181-49a<BR>1-181-49b
 
</tr>
<tr><td>
<tr><td><p> तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी।<BR>सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम्।। <td> 1-181-50a<BR>1-181-50b </p></tr>
 
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी।<BR>सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम्।। <td> 1-181-50a<BR>1-181-50b
 
</tr>
<tr><td>
<tr><td><p> सुरकार्यमियं काले करिष्यति सुमध्यमा।<BR>अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्।। <td> 1-181-51a<BR>1-181-51b </p></tr>
 
सुरकार्यमियं काले करिष्यति सुमध्यमा।<BR>अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्।। <td> 1-181-51a<BR>1-181-51b
 
</tr>
<tr><td>
<tr><td><p> तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत्।<BR>न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा।। <td> 1-181-52a<BR>1-181-52b </p></tr>
 
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत्।<BR>न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा।। <td> 1-181-52a<BR>1-181-52b
 
</tr>
<tr><td>
<tr><td><p> `पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत्।<BR>परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन्।<BR>अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः।।' <td> 1-181-53a<BR>1-181-53b<BR>1-181-53c </p></tr>
 
`पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत्।<BR>परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन्।<BR>अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः।।' <td> 1-181-53a<BR>1-181-53b<BR>1-181-53c
 
</tr>
<tr><td>
<tr><td><p> तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी।<BR>न वै मदन्यां जननीं जानीयातामिमाविति।। <td> 1-181-54a<BR>1-181-54b </p></tr>
 
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी।<BR>न वै मदन्यां जननीं जानीयातामिमाविति।। <td> 1-181-54a<BR>1-181-54b
 
</tr>
<tr><td>
<tr><td><p> तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया।<BR>तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः।। <td> 1-181-55a<BR>1-181-55b </p></tr>
 
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया।<BR>तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः।। <td> 1-181-55a<BR>1-181-55b
 
</tr>
<tr><td>
<tr><td><p> धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि।<BR>धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति।। <td> 1-181-56a<BR>1-181-56b </p></tr>
 
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि।<BR>धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति।। <td> 1-181-56a<BR>1-181-56b
 
</tr>
<tr><td>
<tr><td><p> कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा।ञभूत्सा हि वर्णतः।<BR>तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे।। <td> 1-181-57a<BR>1-181-57b </p></tr>
 
<tr><td><p> `वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम्।।' <td> 1-181-58a </p></tr>
कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा।ञभूत्सा हि वर्णतः।<BR>तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे।। <td> 1-181-57a<BR>1-181-57b
 
</tr>
<tr><td>
 
`वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम्।।' <td> 1-181-58a
 
</tr>
<tr><td>
<tr><td><p> धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्।<BR>उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्।। <td> 1-181-59a<BR>1-181-59b </p></tr>
 
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्।<BR>उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्।। <td> 1-181-59a<BR>1-181-59b
 
</tr>
<tr><td>
<tr><td><p> अमोक्षणीयं दैवं हि भावि मत्वा महामतिः।<BR>तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्।। <td> 1-181-60a<BR>1-181-60b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>चैत्ररथपर्वमि एकाशीत्यधिकशततमोऽध्यायः।। 181 ।। <td> </p></tr></table>
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः।<BR>तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्।। <td> 1-181-60a<BR>1-181-60b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>चैत्ररथपर्वमि एकाशीत्यधिकशततमोऽध्यायः।। 181 ।। <td>
 
</tr></table>
1-181-7 परमे ब्रह्मणि वेदे वा स्थातुं शीलं ययोस्तौ।।
1-181-8 तारणेयौ कुमारीप्रभवौ सूर्यभक्तौ वा।।
Line १५७ ⟶ ४१७:
| next = [[महाभारतम्-01-आदिपर्व-182|आदिपर्व-182]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-181" इत्यस्माद् प्रतिप्राप्तम्