"महाभारतम्-01-आदिपर्व-196" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः ११:
 
पितॄणां निदेशेन और्वस्य समुद्रे क्रोधत्यागः।। 1 ।।<br><table>
<tr><td><p> <B>

'''और्व उवाच।</B>''' <td> 1-196-1x </p>

</tr>
<tr><td>
<tr><td><p> उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा।<BR>सर्वलोकविनाशाय न सा मे वितथा भवेत्।। <td> 1-196-1a<BR>1-196-1b </p></tr>
 
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा।<BR>सर्वलोकविनाशाय न सा मे वितथा भवेत्।। <td> 1-196-1a<BR>1-196-1b
 
</tr>
<tr><td>
<tr><td><p> वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे।<BR>अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्।। <td> 1-196-2a<BR>1-196-2b </p></tr>
 
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे।<BR>अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्।। <td> 1-196-2a<BR>1-196-2b
 
</tr>
<tr><td>
<tr><td><p> यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।<BR>नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्।। <td> 1-196-3a<BR>1-196-3b </p></tr>
 
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।<BR>नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्।। <td> 1-196-3a<BR>1-196-3b
 
</tr>
<tr><td>
<tr><td><p> अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।<BR>स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः।। <td> 1-196-4a<BR>1-196-4b </p></tr>
 
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।<BR>स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः।। <td> 1-196-4a<BR>1-196-4b
 
</tr>
<tr><td>
<tr><td><p> अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा।<BR>आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे।। <td> 1-196-5a<BR>1-196-5b </p></tr>
 
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा।<BR>आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे।। <td> 1-196-5a<BR>1-196-5b
 
</tr>
<tr><td>
<tr><td><p> सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः।<BR>आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत्।। <td> 1-196-6a<BR>1-196-6b </p></tr>
 
सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः।<BR>आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत्।। <td> 1-196-6a<BR>1-196-6b
 
</tr>
<tr><td>
<tr><td><p> प्रकीर्णकेशाः किल मे मातरः पितरस्तथा।<BR>भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्।। <td> 1-196-7a<BR>1-196-7b </p></tr>
 
प्रकीर्णकेशाः किल मे मातरः पितरस्तथा।<BR>भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्।। <td> 1-196-7a<BR>1-196-7b
 
</tr>
<tr><td>
<tr><td><p> तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत।<BR>माता तदा दधारेयमूरुणैकेन मां शुभा।। <td> 1-196-8a<BR>1-196-8b </p></tr>
 
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत।<BR>माता तदा दधारेयमूरुणैकेन मां शुभा।। <td> 1-196-8a<BR>1-196-8b
 
</tr>
<tr><td>
<tr><td><p> प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते।<BR>तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते।। <td> 1-196-9a<BR>1-196-9b </p></tr>
 
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते।<BR>तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते।। <td> 1-196-9a<BR>1-196-9b
 
</tr>
<tr><td>
<tr><td><p> यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्।<BR>तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु।। <td> 1-196-10a<BR>1-196-10b </p></tr>
 
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्।<BR>तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु।। <td> 1-196-10a<BR>1-196-10b
 
</tr>
<tr><td>
<tr><td><p> जानन्नपि च यः पापं शक्तिमान्न नियच्छति।<BR>ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते।। <td> 1-196-11a<BR>1-196-11b </p></tr>
 
जानन्नपि च यः पापं शक्तिमान्न नियच्छति।<BR>ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते।। <td> 1-196-11a<BR>1-196-11b
 
</tr>
<tr><td>
<tr><td><p> राजभिश्चेश्वरैश्चैव यदि वै पितरो मम।<BR>शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्।। <td> 1-196-12a<BR>1-196-12b </p></tr>
 
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम।<BR>शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्।। <td> 1-196-12a<BR>1-196-12b
 
</tr>
<tr><td>
<tr><td><p> अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्।<BR>भवतां च वचो नालमहं समभिवर्तितुम्।। <td> 1-196-13a<BR>1-196-13b </p></tr>
 
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्।<BR>भवतां च वचो नालमहं समभिवर्तितुम्।। <td> 1-196-13a<BR>1-196-13b
 
</tr>
<tr><td>
<tr><td><p> ममापि चेद्भवेदेवमीश्वरस्य सतो महत्।<BR>उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्।। <td> 1-196-14a<BR>1-196-14b </p></tr>
 
ममापि चेद्भवेदेवमीश्वरस्य सतो महत्।<BR>उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्।। <td> 1-196-14a<BR>1-196-14b
 
</tr>
<tr><td>
<tr><td><p> यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति।<BR>दहेदेष च मामेव निगृहीतः स्वतेजसा।। <td> 1-196-15a<BR>1-196-15b </p></tr>
 
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति।<BR>दहेदेष च मामेव निगृहीतः स्वतेजसा।। <td> 1-196-15a<BR>1-196-15b
 
</tr>
<tr><td>
<tr><td><p> भवतां च विजानामि सर्वलोकहितेप्सुताम्।<BR>तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः।। <td> 1-196-16a<BR>1-196-16b </p></tr>
 
<tr><td><p> <B>पितर ऊचुः।</B> <td> 1-196-17x </p></tr>
भवतां च विजानामि सर्वलोकहितेप्सुताम्।<BR>तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः।। <td> 1-196-16a<BR>1-196-16b
 
</tr>
<tr><td>
 
'''पितर ऊचुः।''' <td> 1-196-17x
 
</tr>
<tr><td>
<tr><td><p> य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति।<BR>अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः।। <td> 1-196-17a<BR>1-196-17b </p></tr>
 
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति।<BR>अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः।। <td> 1-196-17a<BR>1-196-17b
 
</tr>
<tr><td>
<tr><td><p> आपोमयाः सर्वरसाः सर्वमापोमयं जगत्।<BR>तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम।। <td> 1-196-18a<BR>1-196-18b </p></tr>
 
आपोमयाः सर्वरसाः सर्वमापोमयं जगत्।<BR>तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम।। <td> 1-196-18a<BR>1-196-18b
 
</tr>
<tr><td>
<tr><td><p> अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ।<BR>मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः।। <td> 1-196-19a<BR>1-196-19b </p></tr>
 
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ।<BR>मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः।। <td> 1-196-19a<BR>1-196-19b
 
</tr>
<tr><td>
<tr><td><p> एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति।<BR>न चैवं सामरा लोका गमिष्यन्ति पराभवम्।। <td> 1-196-20a<BR>1-196-20b </p></tr>
 
<tr><td><p> <B>वसिष्ठ उवाच।</B> <td> 1-196-21x </p></tr>
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति।<BR>न चैवं सामरा लोका गमिष्यन्ति पराभवम्।। <td> 1-196-20a<BR>1-196-20b
 
</tr>
<tr><td>
 
'''वसिष्ठ उवाच।''' <td> 1-196-21x
 
</tr>
<tr><td>
<tr><td><p> ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये।<BR>उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ।। <td> 1-196-21a<BR>1-196-21b </p></tr>
 
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये।<BR>उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ।। <td> 1-196-21a<BR>1-196-21b
 
</tr>
<tr><td>
<tr><td><p> महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः।<BR>तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ।। <td> 1-196-22a<BR>1-196-22b </p></tr>
 
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः।<BR>तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ।। <td> 1-196-22a<BR>1-196-22b
 
</tr>
<tr><td>
<tr><td><p> तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि।<BR>पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर।। <td> 1-196-23a<BR>1-196-23b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>चैत्ररथपर्वणि षण्णवत्यधिकशततमोऽध्यायः।। 196 ।। <td> </p></tr></table>
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि।<BR>पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर।। <td> 1-196-23a<BR>1-196-23b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>चैत्ररथपर्वणि षण्णवत्यधिकशततमोऽध्यायः।। 196 ।। <td>
 
</tr></table>
1-196-2 अनिस्तीर्णोऽकृतकार्यः।।
1-196-8 तद्भृगूणां राजा कश्चिन्नाभ्युपपद्यते इति ङ. पाठः।।
Line ७० ⟶ १७८:
| next = [[महाभारतम्-01-आदिपर्व-197|आदिपर्व-197]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-196" इत्यस्माद् प्रतिप्राप्तम्