"महाभारतम्-01-आदिपर्व-200" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १८:
धृष्टद्युम्नेन लक्ष्यवेधपणकथनम्।। 7 ।।
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-200-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-200-1x
 
</tr>
<tr><td>
<tr><td><p> ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः।<BR>तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्।<BR>प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्।। <td> 1-200-1a<BR>1-200-1b<BR>1-200-1c </p></tr>
 
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः।<BR>तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्।<BR>प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्।। <td> 1-200-1a<BR>1-200-1b<BR>1-200-1c
 
</tr>
<tr><td>
<tr><td><p> ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्।<BR>ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा।। <td> 1-200-2a<BR>1-200-2b </p></tr>
 
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्।<BR>ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा।। <td> 1-200-2a<BR>1-200-2b
 
</tr>
<tr><td>
<tr><td><p> तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः।<BR>कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्।। <td> 1-200-3a<BR>1-200-3b </p></tr>
 
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः।<BR>कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्।। <td> 1-200-3a<BR>1-200-3b
 
</tr>
<tr><td>
<tr><td><p> पश्यन्तो रमणीयानि वनानि च सरांसि च।<BR>तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः।। <td> 1-200-4a<BR>1-200-4b </p></tr>
 
पश्यन्तो रमणीयानि वनानि च सरांसि च।<BR>तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः।। <td> 1-200-4a<BR>1-200-4b
 
</tr>
<tr><td>
<tr><td><p> स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः।<BR>आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः।। <td> 1-200-5a<BR>1-200-5b </p></tr>
 
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः।<BR>आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः।। <td> 1-200-5a<BR>1-200-5b
 
</tr>
<tr><td>
<tr><td><p> ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः।<BR>कुम्भकारस्य शालायां निवासं चक्रिरे तदा।। <td> 1-200-6a<BR>1-200-6b </p></tr>
 
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः।<BR>कुम्भकारस्य शालायां निवासं चक्रिरे तदा।। <td> 1-200-6a<BR>1-200-6b
 
</tr>
<tr><td>
<tr><td><p> तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः।<BR>तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्।। <td> 1-200-7a<BR>1-200-7b </p></tr>
 
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः।<BR>तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्।। <td> 1-200-7a<BR>1-200-7b
 
</tr>
<tr><td>
<tr><td><p> `यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम्।<BR>ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां।। <td> 1-200-8a<BR>1-200-8b </p></tr>
 
`यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम्।<BR>ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां।। <td> 1-200-8a<BR>1-200-8b
 
</tr>
<tr><td>
<tr><td><p> अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत्।<BR>स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत्।। <td> 1-200-9a<BR>1-200-9b </p></tr>
 
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत्।<BR>स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत्।। <td> 1-200-9a<BR>1-200-9b
 
</tr>
<tr><td>
<tr><td><p> कन्यादानात्तु शरणं सोऽमन्यत महीपतिः।'<BR>यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने।। <td> 1-200-10a<BR>1-200-10b </p></tr>
 
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः।'<BR>यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने।। <td> 1-200-10a<BR>1-200-10b
 
</tr>
<tr><td>
<tr><td><p> दास्यामि कृष्मामिति वै न चैनं विवृणोति सः।<BR>`जामातृबलसंयोगं मेने हि बलवत्तरम्।।' <td> 1-200-11a<BR>1-200-11b </p></tr>
 
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः।<BR>`जामातृबलसंयोगं मेने हि बलवत्तरम्।।' <td> 1-200-11a<BR>1-200-11b
 
</tr>
<tr><td>
<tr><td><p> सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय।<BR>दृढं धनुरथानम्यं कारयामास भारत।। <td> 1-200-12a<BR>1-200-12b </p></tr>
 
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय।<BR>दृढं धनुरथानम्यं कारयामास भारत।। <td> 1-200-12a<BR>1-200-12b
 
</tr>
<tr><td>
<tr><td><p> `वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः।<BR>तद्धनुः किन्धुरं नाम देवदत्तमुपानयत्।। <td> 1-200-13a<BR>1-200-13b </p></tr>
 
`वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः।<BR>तद्धनुः किन्धुरं नाम देवदत्तमुपानयत्।। <td> 1-200-13a<BR>1-200-13b
 
</tr>
<tr><td>
<tr><td><p> आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला।<BR>न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत्।। <td> 1-200-14a<BR>1-200-14b </p></tr>
 
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला।<BR>न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत्।। <td> 1-200-14a<BR>1-200-14b
 
</tr>
<tr><td>
<tr><td><p> शङ्करेण वरं दत्तं प्रीतेन च महात्मना।<BR>तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः।। <td> 1-200-15a<BR>1-200-15b </p></tr>
 
शङ्करेण वरं दत्तं प्रीतेन च महात्मना।<BR>तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः।। <td> 1-200-15a<BR>1-200-15b
 
</tr>
<tr><td>
<tr><td><p> मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम्।<BR>इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम्।।' <td> 1-200-16a<BR>1-200-16b </p></tr>
 
मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम्।<BR>इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम्।।' <td> 1-200-16a<BR>1-200-16b
 
</tr>
<tr><td>
<tr><td><p> यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्।<BR>तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम्।। <td> 1-200-17a<BR>1-200-17b </p></tr>
 
<tr><td><p> <B>द्रुपद उवाच।</B> <td> 1-200-18x </p></tr>
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्।<BR>तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम्।। <td> 1-200-17a<BR>1-200-17b
 
</tr>
<tr><td>
 
'''द्रुपद उवाच।''' <td> 1-200-18x
 
</tr>
<tr><td>
<tr><td><p> इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः।<BR>अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति।। <td> 1-200-18a<BR>1-200-18b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-200-19x </p></tr>
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः।<BR>अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति।। <td> 1-200-18a<BR>1-200-18b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-200-19x
 
</tr>
<tr><td>
<tr><td><p> इति स द्रुपदो राजा स्वयंवरमघोषयत्।<BR>तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत।। <td> 1-200-19a<BR>1-200-19b </p></tr>
 
इति स द्रुपदो राजा स्वयंवरमघोषयत्।<BR>तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत।। <td> 1-200-19a<BR>1-200-19b
 
</tr>
<tr><td>
<tr><td><p> ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः।<BR>दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप।। <td> 1-200-20a<BR>1-200-20b </p></tr>
 
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः।<BR>दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप।। <td> 1-200-20a<BR>1-200-20b
 
</tr>
<tr><td>
<tr><td><p> `यादवा वासुदेवेन सार्धमन्धकवृष्णयः।'<BR>ततोऽर्चिता राजगुणा द्रुपदेन महात्मना।। <td> 1-200-21a<BR>1-200-21b </p></tr>
 
`यादवा वासुदेवेन सार्धमन्धकवृष्णयः।'<BR>ततोऽर्चिता राजगुणा द्रुपदेन महात्मना।। <td> 1-200-21a<BR>1-200-21b
 
</tr>
<tr><td>
<tr><td><p> उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्।<BR>`ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्।। <td> 1-200-22a<BR>1-200-22b </p></tr>
 
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्।<BR>`ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्।। <td> 1-200-22a<BR>1-200-22b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन्।<BR>त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः।। <td> 1-200-23a<BR>1-200-23b </p></tr>
 
ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन्।<BR>त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः।। <td> 1-200-23a<BR>1-200-23b
 
</tr>
<tr><td>
<tr><td><p> ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः।<BR>शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः।। <td> 1-200-24a<BR>1-200-24b </p></tr>
 
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः।<BR>शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः।। <td> 1-200-24a<BR>1-200-24b
 
</tr>
<tr><td>
<tr><td><p> प्रागुत्तरेण नगराद्भूमिभागे समे शुभे।<BR>समाजवाटः शुशुभे भवनैः सर्वतो वृतः।। <td> 1-200-25a<BR>1-200-25b </p></tr>
 
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे।<BR>समाजवाटः शुशुभे भवनैः सर्वतो वृतः।। <td> 1-200-25a<BR>1-200-25b
 
</tr>
<tr><td>
<tr><td><p> प्राकारपरिखोपेतो द्वारतोरणमण्डितः।<BR>वितानेन विचित्रेण सर्वतः समलङ्कृतः।। <td> 1-200-26a<BR>1-200-26b </p></tr>
 
प्राकारपरिखोपेतो द्वारतोरणमण्डितः।<BR>वितानेन विचित्रेण सर्वतः समलङ्कृतः।। <td> 1-200-26a<BR>1-200-26b
 
</tr>
<tr><td>
<tr><td><p> तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः।<BR>चन्दनोदकसिक्तश्च माल्यदामोपशोभितः।। <td> 1-200-27a<BR>1-200-27b </p></tr>
 
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः।<BR>चन्दनोदकसिक्तश्च माल्यदामोपशोभितः।। <td> 1-200-27a<BR>1-200-27b
 
</tr>
<tr><td>
<tr><td><p> कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः।<BR>सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै।। <td> 1-200-28a<BR>1-200-28b </p></tr>
 
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः।<BR>सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै।। <td> 1-200-28a<BR>1-200-28b
 
</tr>
<tr><td>
<tr><td><p> सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः।<BR>सुखारोहणसोपानैर्महासनपरिच्छदैः।। <td> 1-200-29a<BR>1-200-29b </p></tr>
 
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः।<BR>सुखारोहणसोपानैर्महासनपरिच्छदैः।। <td> 1-200-29a<BR>1-200-29b
 
</tr>
<tr><td>
<tr><td><p> स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः।<BR>हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः।। <td> 1-200-30a<BR>1-200-30b </p></tr>
 
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः।<BR>हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः।। <td> 1-200-30a<BR>1-200-30b
 
</tr>
<tr><td>
<tr><td><p> असंबाधशतद्वारैः शयनासनशोभितैः।<BR>बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव।। <td> 1-200-31a<BR>1-200-31b </p></tr>
 
असंबाधशतद्वारैः शयनासनशोभितैः।<BR>बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव।। <td> 1-200-31a<BR>1-200-31b
 
</tr>
<tr><td>
<tr><td><p> तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः।<BR>स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः।। <td> 1-200-32a<BR>1-200-32b </p></tr>
 
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः।<BR>स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः।। <td> 1-200-32a<BR>1-200-32b
 
</tr>
<tr><td>
<tr><td><p> तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः।<BR>राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्।। <td> 1-200-33a<BR>1-200-33b </p></tr>
 
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः।<BR>राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्।। <td> 1-200-33a<BR>1-200-33b
 
</tr>
<tr><td>
<tr><td><p> महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः।<BR>प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः।। <td> 1-200-34a<BR>1-200-34b </p></tr>
 
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः।<BR>प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः।। <td> 1-200-34a<BR>1-200-34b
 
</tr>
<tr><td>
<tr><td><p> मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः।<BR>कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्।। <td> 1-200-35a<BR>1-200-35b </p></tr>
 
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः।<BR>कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्।। <td> 1-200-35a<BR>1-200-35b
 
</tr>
<tr><td>
<tr><td><p> ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्।<BR>ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्।। <td> 1-200-36a<BR>1-200-36b </p></tr>
 
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्।<BR>ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्।। <td> 1-200-36a<BR>1-200-36b
 
</tr>
<tr><td>
<tr><td><p> ततः समाजो ववृधे स राजन्दिवसान्बहून्।<BR>रत्नप्रदानबहुलः शोभितो नटनर्तकैः।। <td> 1-200-37a<BR>1-200-37b </p></tr>
 
ततः समाजो ववृधे स राजन्दिवसान्बहून्।<BR>रत्नप्रदानबहुलः शोभितो नटनर्तकैः।। <td> 1-200-37a<BR>1-200-37b
 
</tr>
<tr><td>
<tr><td><p> वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे।<BR>`मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः।<BR>पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः।। <td> 1-200-38a<BR>1-200-38b<BR>1-200-38c </p></tr>
 
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे।<BR>`मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः।<BR>पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः।। <td> 1-200-38a<BR>1-200-38b<BR>1-200-38c
 
</tr>
<tr><td>
<tr><td><p> वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा।<BR>सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः।। <td> 1-200-39a<BR>1-200-39b </p></tr>
 
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा।<BR>सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः।। <td> 1-200-39a<BR>1-200-39b
 
</tr>
<tr><td>
<tr><td><p> तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम्।<BR>निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम्।। <td> 1-200-40a<BR>1-200-40b </p></tr>
 
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम्।<BR>निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम्।। <td> 1-200-40a<BR>1-200-40b
 
</tr>
<tr><td>
<tr><td><p> निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः।<BR>केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन्।। <td> 1-200-41a<BR>1-200-41b </p></tr>
 
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः।<BR>केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन्।। <td> 1-200-41a<BR>1-200-41b
 
</tr>
<tr><td>
<tr><td><p> धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन्।<BR>बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः।। <td> 1-200-42a<BR>1-200-42b </p></tr>
 
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन्।<BR>बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः।। <td> 1-200-42a<BR>1-200-42b
 
</tr>
<tr><td>
<tr><td><p> दूर्वामधूकरचितं माल्यं तस्या ददुः करे।<BR>चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये।। <td> 1-200-43a<BR>1-200-43b </p></tr>
 
दूर्वामधूकरचितं माल्यं तस्या ददुः करे।<BR>चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये।। <td> 1-200-43a<BR>1-200-43b
 
</tr>
<tr><td>
<tr><td><p> रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा।<BR>अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ।। <td> 1-200-44a<BR>1-200-44b </p></tr>
 
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा।<BR>अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ।। <td> 1-200-44a<BR>1-200-44b
 
</tr>
<tr><td>
<tr><td><p> आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत्।<BR>कालाञ्जनं नयनयोराचारार्थं समादधुः।। <td> 1-200-45a<BR>1-200-45b </p></tr>
 
आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत्।<BR>कालाञ्जनं नयनयोराचारार्थं समादधुः।। <td> 1-200-45a<BR>1-200-45b
 
</tr>
<tr><td>
<tr><td><p> भूषणं रत्नखचितैरलंचक्रुर्यथोचितम्।<BR>माता च तस्याः पृषती हरितालमनश्शिलाम्।। <td> 1-200-46a<BR>1-200-46b </p></tr>
 
भूषणं रत्नखचितैरलंचक्रुर्यथोचितम्।<BR>माता च तस्याः पृषती हरितालमनश्शिलाम्।। <td> 1-200-46a<BR>1-200-46b
 
</tr>
<tr><td>
<tr><td><p> अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे।<BR>अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः।। <td> 1-200-47a<BR>1-200-47b </p></tr>
 
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे।<BR>अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः।। <td> 1-200-47a<BR>1-200-47b
 
</tr>
<tr><td>
<tr><td><p> माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति।<BR>सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः।। <td> 1-200-48a<BR>1-200-48b </p></tr>
 
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति।<BR>सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः।। <td> 1-200-48a<BR>1-200-48b
 
</tr>
<tr><td>
<tr><td><p> एनामारोपयामासुः करिणीं कुचभूषिताम्।<BR>ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन्।। <td> 1-200-49a<BR>1-200-49b </p></tr>
 
एनामारोपयामासुः करिणीं कुचभूषिताम्।<BR>ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन्।। <td> 1-200-49a<BR>1-200-49b
 
</tr>
<tr><td>
<tr><td><p> विलासिनीजनाश्चापि प्रवरं करिणीशतम्।<BR>माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः।। <td> 1-200-50a<BR>1-200-50b </p></tr>
 
विलासिनीजनाश्चापि प्रवरं करिणीशतम्।<BR>माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः।। <td> 1-200-50a<BR>1-200-50b
 
</tr>
<tr><td>
<tr><td><p> जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः।<BR>कोलाहलो महानासीत्तस्मिन्पुरवरे तदा।। <td> 1-200-51a<BR>1-200-51b </p></tr>
 
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः।<BR>कोलाहलो महानासीत्तस्मिन्पुरवरे तदा।। <td> 1-200-51a<BR>1-200-51b
 
</tr>
<tr><td>
<tr><td><p> धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत।<BR>द्रुपदो रङ्गदेशे तु बलेन महता युतः।। <td> 1-200-52a<BR>1-200-52b </p></tr>
 
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत।<BR>द्रुपदो रङ्गदेशे तु बलेन महता युतः।। <td> 1-200-52a<BR>1-200-52b
 
</tr>
<tr><td>
<tr><td><p> तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः।'<BR>आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम्।। <td> 1-200-53a<BR>1-200-53b </p></tr>
 
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः।'<BR>आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम्।। <td> 1-200-53a<BR>1-200-53b
 
</tr>
<tr><td>
<tr><td><p> मालां च समुपादाय काञ्चनीं समलङ्कृताम्।<BR>`आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम्।।' <td> 1-200-54a<BR>1-200-54b </p></tr>
 
मालां च समुपादाय काञ्चनीं समलङ्कृताम्।<BR>`आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम्।।' <td> 1-200-54a<BR>1-200-54b
 
</tr>
<tr><td>
<tr><td><p> अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ।<BR>`तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले।<BR>प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा।।' <td> 1-200-55a<BR>1-200-55b<BR>1-200-55c </p></tr>
 
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ।<BR>`तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले।<BR>प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा।।' <td> 1-200-55a<BR>1-200-55b<BR>1-200-55c
 
</tr>
<tr><td>
<tr><td><p> पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः।<BR>परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा।। <td> 1-200-56a<BR>1-200-56b </p></tr>
 
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः।<BR>परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा।। <td> 1-200-56a<BR>1-200-56b
 
</tr>
<tr><td>
<tr><td><p> संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च।<BR>वारयामास सर्वाणि वादित्राणि समन्ततः।। <td> 1-200-57a<BR>1-200-57b </p></tr>
 
संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च।<BR>वारयामास सर्वाणि वादित्राणि समन्ततः।। <td> 1-200-57a<BR>1-200-57b
 
</tr>
<tr><td>
<tr><td><p> निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते।<BR>कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः।। <td> 1-200-58a<BR>1-200-58b </p></tr>
 
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते।<BR>कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः।। <td> 1-200-58a<BR>1-200-58b
 
</tr>
<tr><td>
<tr><td><p> रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा।<BR>वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्।। <td> 1-200-59a<BR>1-200-59b </p></tr>
 
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा।<BR>वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्।। <td> 1-200-59a<BR>1-200-59b
 
</tr>
<tr><td>
<tr><td><p> इदं धनुर्लक्ष्यमिमे च बाणाः<BR>शृण्वन्तु मे भूपतयः समेताः।<BR>छिद्रेण यन्त्रस्य मसर्पयध्वं<BR>शरैः शितैर्व्योमचरैर्दशार्धैः।। <td> 1-200-60a<BR>1-200-60b<BR>1-200-60c<BR>1-200-60d </p></tr>
 
इदं धनुर्लक्ष्यमिमे च बाणाः<BR>शृण्वन्तु मे भूपतयः समेताः।<BR>छिद्रेण यन्त्रस्य मसर्पयध्वं<BR>शरैः शितैर्व्योमचरैर्दशार्धैः।। <td> 1-200-60a<BR>1-200-60b<BR>1-200-60c<BR>1-200-60d
 
</tr>
<tr><td>
<tr><td><p> एतन्महत्कर्म करोति यो वै<BR>कुलेन रूपेण बलेन युक्तः।<BR>तस्याद्य भार्या भगिनी ममेयं<BR>कृष्णा भवित्री न मृषा ब्रवीमि।। <td> 1-200-61a<BR>1-200-61b<BR>1-200-61c<BR>1-200-61d </p></tr>
 
एतन्महत्कर्म करोति यो वै<BR>कुलेन रूपेण बलेन युक्तः।<BR>तस्याद्य भार्या भगिनी ममेयं<BR>कृष्णा भवित्री न मृषा ब्रवीमि।। <td> 1-200-61a<BR>1-200-61b<BR>1-200-61c<BR>1-200-61d
 
</tr>
<tr><td>
<tr><td><p> तानेवमुक्त्वा द्रुपदस्य पुत्रः<BR>पश्चादिदं तां भगिनीमुवाच।<BR>नाम्ना च गोत्रेण च कर्मणा च<BR>संकीर्तयन्भूमिपतीन्समेतान्।। <td> 1-200-62a<BR>1-200-62b<BR>1-200-62c<BR>1-200-62d </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>स्वयंवरपर्वणि द्विशततमोऽध्यायः।। 200 ।। <td> </p></tr></table>
तानेवमुक्त्वा द्रुपदस्य पुत्रः<BR>पश्चादिदं तां भगिनीमुवाच।<BR>नाम्ना च गोत्रेण च कर्मणा च<BR>संकीर्तयन्भूमिपतीन्समेतान्।। <td> 1-200-62a<BR>1-200-62b<BR>1-200-62c<BR>1-200-62d
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>स्वयंवरपर्वणि द्विशततमोऽध्यायः।। 200 ।। <td>
 
</tr></table>
1-200-7 जज्ञिरे ज्ञातवन्तः।।
1-200-17 वैहायसमन्तरिक्षगतम्।।
Line १६४ ⟶ ४२८:
| next = [[महाभारतम्-01-आदिपर्व-201|आदिपर्व-201]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-200" इत्यस्माद् प्रतिप्राप्तम्