"ऋग्वेदः सूक्तं १.१३६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता |
अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे ॥
अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च |
अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः ॥
जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती |
मित्रस्तयोर्वरुणो यातयज्जनो.अर्यमा यातयज्जनः ॥
अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः | तं देवासो जुषेरत विश्वे अद्य सजोषसः |
तथा राजाना करथो यदिमह रतावाना यदीमहे ॥
यो मित्राय वरुणायाविधज्जनो.अनर्वाणं तं परि पातोंहसो दाश्वांसं मर्तमंहसः | तमर्यमाभि रक्षत्य रजूयन्तमनु वरतम |
उक्थैर्य एनोः परिभूषति वरतं सतोमैराभूषति वरतम ॥
नमो दिवे बर्हते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुम्र्ळीकाय मीळ्हुषे | इन्द्रमग्निमुप सतुहि दयुक्षमर्यमणं भगम |
जयोग जीवन्तः परजया सचेमहि सोमस्योती सचेमहि ॥
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि सवयशसो मरुद्भिः |
अग्निर्मित्रो वरुणः शर्म यंसन तदश्याम मघवानो वयं च ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३६" इत्यस्माद् प्रतिप्राप्तम्