"ऋग्वेदः सूक्तं १.१३७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे | आ राजाना दिविस्प्र्शास्मत्रा गन्तमुप नः |
इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥
इम आ यातम इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः |
उत वाम उषसो बुधि साकं सूर्यस्य रश्मिभिः |
सुतो मित्राय वरुणाय पीतये चारुर रताय पीतये ॥
तां वां धेनुं न वासरीम अंशुं दुहन्त्य अद्रिभिः सोमं दुहन्त्य अद्रिभिः |
अस्मत्रा गन्तम उप नो ऽरवाञ्चा सोमपीतये |
अयं वाम मित्रावरुणा नर्भिः सुतः सोम आ पीतये सुतः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३७" इत्यस्माद् प्रतिप्राप्तम्