"महाभारतम्-01-आदिपर्व-222" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
भीष्मेण दुर्योधनादिसमीपे पाण्डवेक्ष्योऽर्धराज्यं दातव्यमिति स्वाबिप्रायकथनम्।। 1 ।।<table>
<tr><td><p> <B>

'''भीष्म उवाच।</B>''' <td> 1-222-1x </p>

</tr>
<tr><td>
<tr><td><p> न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन।<BR>यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्।। <td> 1-222-1a<BR>1-222-1b </p></tr>
 
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन।<BR>यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्।। <td> 1-222-1a<BR>1-222-1b
 
</tr>
<tr><td>
<tr><td><p> गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम।<BR>यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव।। <td> 1-222-2a<BR>1-222-2b </p></tr>
 
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम।<BR>यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव।। <td> 1-222-2a<BR>1-222-2b
 
</tr>
<tr><td>
<tr><td><p> यथा च मम राज्ञश्च तथा दुर्योधनस्य ते।<BR>तथा कुरूणां सर्वेषामन्येषामपि पार्थिव।। <td> 1-222-3a<BR>1-222-3b </p></tr>
 
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते।<BR>तथा कुरूणां सर्वेषामन्येषामपि पार्थिव।। <td> 1-222-3a<BR>1-222-3b
 
</tr>
<tr><td>
<tr><td><p> एवं गते विग्रहं तैर्न रोचे<BR>सन्धाय वीरैर्दीयतामर्धभूमिः।<BR>तेषामपीदं प्रपितामहानां<BR>राज्यं पितुश्चैव कुरूत्तमानाम्।। <td> 1-222-4a<BR>1-222-4b<BR>1-222-4c<BR>1-222-4d </p></tr>
 
एवं गते विग्रहं तैर्न रोचे<BR>सन्धाय वीरैर्दीयतामर्धभूमिः।<BR>तेषामपीदं प्रपितामहानां<BR>राज्यं पितुश्चैव कुरूत्तमानाम्।। <td> 1-222-4a<BR>1-222-4b<BR>1-222-4c<BR>1-222-4d
 
</tr>
<tr><td>
<tr><td><p> दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि।<BR>मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः।। <td> 1-222-5a<BR>1-222-5b </p></tr>
 
दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि।<BR>मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः।। <td> 1-222-5a<BR>1-222-5b
 
</tr>
<tr><td>
<tr><td><p> यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः।<BR>कुत एव तवापीदं भारतस्यापि कस्यचित्।। <td> 1-222-6a<BR>1-222-6b </p></tr>
 
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः।<BR>कुत एव तवापीदं भारतस्यापि कस्यचित्।। <td> 1-222-6a<BR>1-222-6b
 
</tr>
<tr><td>
<tr><td><p> अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ।<BR>तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः।। <td> 1-222-7a<BR>1-222-7b </p></tr>
 
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ।<BR>तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः।। <td> 1-222-7a<BR>1-222-7b
 
</tr>
<tr><td>
<tr><td><p> मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्।<BR>एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च।। <td> 1-222-8a<BR>1-222-8b </p></tr>
 
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्।<BR>एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च।। <td> 1-222-8a<BR>1-222-8b
 
</tr>
<tr><td>
<tr><td><p> अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति।<BR>तवाप्यकीर्तिः सकला भविष्यति न संशयः।। <td> 1-222-9a<BR>1-222-9b </p></tr>
 
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति।<BR>तवाप्यकीर्तिः सकला भविष्यति न संशयः।। <td> 1-222-9a<BR>1-222-9b
 
</tr>
<tr><td>
<tr><td><p> कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्।<BR>नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम्।। <td> 1-222-10a<BR>1-222-10b </p></tr>
 
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्।<BR>नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम्।। <td> 1-222-10a<BR>1-222-10b
 
</tr>
<tr><td>
<tr><td><p> यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव।<BR>तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति।। <td> 1-222-11a<BR>1-222-11b </p></tr>
 
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव।<BR>तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति।। <td> 1-222-11a<BR>1-222-11b
 
</tr>
<tr><td>
<tr><td><p> तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्।<BR>अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु।। <td> 1-222-12a<BR>1-222-12b </p></tr>
 
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्।<BR>अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु।। <td> 1-222-12a<BR>1-222-12b
 
</tr>
<tr><td>
<tr><td><p> दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा।<BR>दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः।। <td> 1-222-13a<BR>1-222-13b </p></tr>
 
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा।<BR>दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः।। <td> 1-222-13a<BR>1-222-13b
 
</tr>
<tr><td>
<tr><td><p> यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः।<BR>तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्।। <td> 1-222-14a<BR>1-222-14b </p></tr>
 
यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः।<BR>तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्।। <td> 1-222-14a<BR>1-222-14b
 
</tr>
<tr><td>
<tr><td><p> लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम्।<BR>न चापि दोषेण तथा लोको मन्येत्पुरोचनम्।<BR>यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति।। <td> 1-222-15a<BR>1-222-15b<BR>1-222-15c </p></tr>
 
लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम्।<BR>न चापि दोषेण तथा लोको मन्येत्पुरोचनम्।<BR>यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति।। <td> 1-222-15a<BR>1-222-15b<BR>1-222-15c
 
</tr>
<tr><td>
<tr><td><p> तदिदं जीवितं तेषां तव किल्बिषनाशनम्।<BR>संमन्तव्यं महाराज पाण्डवानां च दर्शनम्।। <td> 1-222-16a<BR>1-222-16b </p></tr>
 
तदिदं जीवितं तेषां तव किल्बिषनाशनम्।<BR>संमन्तव्यं महाराज पाण्डवानां च दर्शनम्।। <td> 1-222-16a<BR>1-222-16b
 
</tr>
<tr><td>
<tr><td><p> न चापि तेषां वीराणां जीवतां कुरुनन्दन।<BR>पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं।। <td> 1-222-17a<BR>1-222-17b </p></tr>
 
न चापि तेषां वीराणां जीवतां कुरुनन्दन।<BR>पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं।। <td> 1-222-17a<BR>1-222-17b
 
</tr>
<tr><td>
<tr><td><p> ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः।<BR>अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः।। <td> 1-222-18a<BR>1-222-18b </p></tr>
 
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः।<BR>अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः।। <td> 1-222-18a<BR>1-222-18b
 
</tr>
<tr><td>
<tr><td><p> यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे।<BR>क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्।। <td> 1-222-19a<BR>1-222-19b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<br> विदुरागमनराज्यलाभपर्वणि <br>द्वाविंशत्यधिकद्विशततमोऽध्यायः।। 222 ।। <td> </p></tr></table>1-222-8 मधुरेण प्रीत्या।।
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे।<BR>क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्।। <td> 1-222-19a<BR>1-222-19b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<br> विदुरागमनराज्यलाभपर्वणि <br>द्वाविंशत्यधिकद्विशततमोऽध्यायः।। 222 ।। <td>
 
</tr></table>1-222-8 मधुरेण प्रीत्या।।
1-222-13 ध्रियन्ते जीवन्ति।।
1-222-15 गच्छति अवगच्छति।।
Line ६० ⟶ १४४:
| next = [[महाभारतम्-01-आदिपर्व-223|आदिपर्व-223]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-222" इत्यस्माद् प्रतिप्राप्तम्