"महाभारतम्-01-आदिपर्व-226" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १४:
प्रत्युद्गमनायागतैः कौरवैः सह पाण्डवानां भीष्मादिवन्दनपुरःसरं गृहप्रवेशः।। 4 ।।
<table>
<tr><td><p> <B>

'''द्रुपद उवाच।</B>''' <td> 1-226-1x </p>

</tr>
<tr><td>
<tr><td><p> एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्।<BR>ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो।। <td> 1-226-1a<BR>1-226-1b </p></tr>
 
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्।<BR>ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो।। <td> 1-226-1a<BR>1-226-1b
 
</tr>
<tr><td>
<tr><td><p> गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम्।<BR>न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा।। <td> 1-226-2a<BR>1-226-2b </p></tr>
 
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम्।<BR>न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा।। <td> 1-226-2a<BR>1-226-2b
 
</tr>
<tr><td>
<tr><td><p> यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः।<BR>भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ।। <td> 1-226-3a<BR>1-226-3b </p></tr>
 
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः।<BR>भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ।। <td> 1-226-3a<BR>1-226-3b
 
</tr>
<tr><td>
<tr><td><p> रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः।<BR>एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ।। <td> 1-226-4a<BR>1-226-4b </p></tr>
 
<tr><td><p> <B>युधिष्ठिर उवाच।</B> <td> 1-226-5x </p></tr>
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः।<BR>एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ।। <td> 1-226-4a<BR>1-226-4b
 
</tr>
<tr><td>
 
'''युधिष्ठिर उवाच।''' <td> 1-226-5x
 
</tr>
<tr><td>
<tr><td><p> परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः।<BR>यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम्।। <td> 1-226-5a<BR>1-226-5b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-226-6x </p></tr>
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः।<BR>यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम्।। <td> 1-226-5a<BR>1-226-5b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-226-6x
 
</tr>
<tr><td>
<tr><td><p> ततोऽब्रवीद्वासुदेवो गमनं रोचते मम।<BR>यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्।। <td> 1-226-6a<BR>1-226-6b </p></tr>
 
<tr><td><p> <B>द्रुपद उवाच।</B> <td> 1-226-7x </p></tr>
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम।<BR>यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्।। <td> 1-226-6a<BR>1-226-6b
 
</tr>
<tr><td>
 
'''द्रुपद उवाच।''' <td> 1-226-7x
 
</tr>
<tr><td>
<tr><td><p> यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः।<BR>प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम।। <td> 1-226-7a<BR>1-226-7b </p></tr>
 
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः।<BR>प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम।। <td> 1-226-7a<BR>1-226-7b
 
</tr>
<tr><td>
<tr><td><p> यथैव हि महाभागाः कौन्तेया मम सांप्रतम्।<BR>तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः।। <td> 1-226-8a<BR>1-226-8b </p></tr>
 
यथैव हि महाभागाः कौन्तेया मम सांप्रतम्।<BR>तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः।। <td> 1-226-8a<BR>1-226-8b
 
</tr>
<tr><td>
<tr><td><p> न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः। <BR>यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः।। <td> 1-226-9a<BR>1-226-9b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-226-10x </p></tr>
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः। <BR>यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः।। <td> 1-226-9a<BR>1-226-9b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-226-10x
 
</tr>
<tr><td>
<tr><td><p> `पृथायास्तु ततो वेश्म प्रविवेश महामतिः।<BR>पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः।। <td> 1-226-10a<BR>1-226-10b </p></tr>
 
<tr><td><p> दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः। <td> 1-226-11a </p></tr>
`पृथायास्तु ततो वेश्म प्रविवेश महामतिः।<BR>पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः।। <td> 1-226-10a<BR>1-226-10b
<tr><td><p> <B>कुन्त्युवाच।</B> <td> 1-226-11x </p></tr>
 
<tr><td><p> वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया।। <td> 1-226-11b </p></tr>
</tr>
<tr><td>
 
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः। <td> 1-226-11a
 
</tr>
<tr><td>
 
'''कुन्त्युवाच।''' <td> 1-226-11x
 
</tr>
<tr><td>
 
वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया।। <td> 1-226-11b
 
</tr>
<tr><td>
<tr><td><p> त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा।<BR>कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता।। <td> 1-226-12a<BR>1-226-12b </p></tr>
 
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा।<BR>कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता।। <td> 1-226-12a<BR>1-226-12b
 
</tr>
<tr><td>
<tr><td><p> चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा।<BR>तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ।। <td> 1-226-13a<BR>1-226-13b </p></tr>
 
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा।<BR>तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ।। <td> 1-226-13a<BR>1-226-13b
 
</tr>
<tr><td>
<tr><td><p> यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा।<BR>तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः।। <td> 1-226-14a<BR>1-226-14b </p></tr>
 
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा।<BR>तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः।। <td> 1-226-14a<BR>1-226-14b
 
</tr>
<tr><td>
<tr><td><p> क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया।<BR>अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि।। <td> 1-226-15a<BR>1-226-15b </p></tr>
 
<tr><td><p> <B>विदुर उवाच।</B> <td> 1-226-16x </p></tr>
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया।<BR>अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि।। <td> 1-226-15a<BR>1-226-15b
 
</tr>
<tr><td>
 
'''विदुर उवाच।''' <td> 1-226-16x
 
</tr>
<tr><td>
<tr><td><p> न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः।<BR>अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते।। <td> 1-226-16a<BR>1-226-16b </p></tr>
 
<tr><td><p> बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि। <td> 1-226-17a </p></tr>
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः।<BR>अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते।। <td> 1-226-16a<BR>1-226-16b
<tr><td><p> <B>वैशंपायन उवाच।'</B> <td> 1-226-17x </p></tr>
 
<tr><td><p> ततस्ते समनुज्ञाता द्रुपदेन महात्मना।। <td> 1-226-17b </p></tr>
</tr>
<tr><td>
 
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि। <td> 1-226-17a
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।'''' <td> 1-226-17x
 
</tr>
<tr><td>
 
ततस्ते समनुज्ञाता द्रुपदेन महात्मना।। <td> 1-226-17b
 
</tr>
<tr><td>
<tr><td><p> पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः।<BR>आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्।। <td> 1-226-18a<BR>1-226-18b </p></tr>
 
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः।<BR>आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्।। <td> 1-226-18a<BR>1-226-18b
 
</tr>
<tr><td>
<tr><td><p> सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्।<BR>`सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्।। <td> 1-226-19a<BR>1-226-19b </p></tr>
 
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्।<BR>`सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्।। <td> 1-226-19a<BR>1-226-19b
 
</tr>
<tr><td>
<tr><td><p> जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान्।<BR>अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान्।। <td> 1-226-20a<BR>1-226-20b </p></tr>
 
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान्।<BR>अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान्।। <td> 1-226-20a<BR>1-226-20b
 
</tr>
<tr><td>
<tr><td><p> सहस्रं प्रददौ राजा गजानां वरवर्मिणाम्।<BR>रथानां च सहस्रं वै सुवर्णमणिचित्रितम्।। <td> 1-226-21a<BR>1-226-21b </p></tr>
 
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम्।<BR>रथानां च सहस्रं वै सुवर्णमणिचित्रितम्।। <td> 1-226-21a<BR>1-226-21b
 
</tr>
<tr><td>
<tr><td><p> चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा।<BR>सुवर्णपरिबर्हाणां वरचामरमालिनाम्।। <td> 1-226-22a<BR>1-226-22b </p></tr>
 
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा।<BR>सुवर्णपरिबर्हाणां वरचामरमालिनाम्।। <td> 1-226-22a<BR>1-226-22b
 
</tr>
<tr><td>
<tr><td><p> जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः।<BR>दासीनामयुतं राजा प्रददौ वरभूषणम्।<BR>ततः सहस्रं दासानां प्रददौ वरधन्वनाम्।। <td> 1-226-23a<BR>1-226-23b<BR>1-226-23c </p></tr>
 
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः।<BR>दासीनामयुतं राजा प्रददौ वरभूषणम्।<BR>ततः सहस्रं दासानां प्रददौ वरधन्वनाम्।। <td> 1-226-23a<BR>1-226-23b<BR>1-226-23c
 
</tr>
<tr><td>
<tr><td><p> हैमानि शय्यासनबाजनानि<BR>द्रव्याणि चान्यानि च गोधनानि।<BR>पृथक्पृथक्वैव ददौ स कोटिं<BR>पाञ्चालराजः परमप्रहृष्टः।। <td> 1-226-24a<BR>1-226-24b<BR>1-226-24c<BR>1-226-24d </p></tr>
 
<tr><td><p> शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान्।। <td> 1-226-25a </p></tr>
हैमानि शय्यासनबाजनानि<BR>द्रव्याणि चान्यानि च गोधनानि।<BR>पृथक्पृथक्वैव ददौ स कोटिं<BR>पाञ्चालराजः परमप्रहृष्टः।। <td> 1-226-24a<BR>1-226-24b<BR>1-226-24c<BR>1-226-24d
 
</tr>
<tr><td>
 
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान्।। <td> 1-226-25a
 
</tr>
<tr><td>
<tr><td><p> एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम्।<BR>हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः।। <td> 1-226-26a<BR>1-226-26b </p></tr>
 
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम्।<BR>हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः।। <td> 1-226-26a<BR>1-226-26b
 
</tr>
<tr><td>
<tr><td><p> धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत।<BR>नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः।।' <td> 1-226-27a<BR>1-226-27b </p></tr>
 
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत।<BR>नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः।।' <td> 1-226-27a<BR>1-226-27b
 
</tr>
<tr><td>
<tr><td><p> श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः।<BR>प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्।। <td> 1-226-28a<BR>1-226-28b </p></tr>
 
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः।<BR>प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्।। <td> 1-226-28a<BR>1-226-28b
 
</tr>
<tr><td>
<tr><td><p> विकर्णं च महेष्वासं चित्रसेनं च भारत।<BR>द्रोणं च परमेष्वासं गौतमं कृपमेव च।। <td> 1-226-29a<BR>1-226-29b </p></tr>
 
विकर्णं च महेष्वासं चित्रसेनं च भारत।<BR>द्रोणं च परमेष्वासं गौतमं कृपमेव च।। <td> 1-226-29a<BR>1-226-29b
 
</tr>
<tr><td>
<tr><td><p> तैस्तैः परिवृताः शूरैः शोभमाना महारथाः।<BR>नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा।। <td> 1-226-30a<BR>1-226-30b </p></tr>
 
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः।<BR>नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा।। <td> 1-226-30a<BR>1-226-30b
 
</tr>
<tr><td>
<tr><td><p> `पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात्।<BR>मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम्।। <td> 1-226-31a<BR>1-226-31b </p></tr>
 
`पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात्।<BR>मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम्।। <td> 1-226-31a<BR>1-226-31b
 
</tr>
<tr><td>
<tr><td><p> मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः।<BR>धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम्।। <td> 1-226-32a<BR>1-226-32b </p></tr>
 
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः।<BR>धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम्।। <td> 1-226-32a<BR>1-226-32b
 
</tr>
<tr><td>
<tr><td><p> पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ।<BR>शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः।।' <td> 1-226-33a<BR>1-226-33b </p></tr>
 
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ।<BR>शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः।।' <td> 1-226-33a<BR>1-226-33b
 
</tr>
<tr><td>
<tr><td><p> कौतूहलेन नगरं पूर्यमाणमिवाभवत्।<BR>यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः।। <td> 1-226-34a<BR>1-226-34b </p></tr>
 
कौतूहलेन नगरं पूर्यमाणमिवाभवत्।<BR>यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः।। <td> 1-226-34a<BR>1-226-34b
 
</tr>
<tr><td>
<tr><td><p> `निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः।<BR>पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः।। <td> 1-226-35a<BR>1-226-35b </p></tr>
 
`निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः।<BR>पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः।। <td> 1-226-35a<BR>1-226-35b
 
</tr>
<tr><td>
<tr><td><p> इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः।'<BR>तत उच्चावचा वाचः प्रियाः सर्वत्र भारत।। <td> 1-226-36a<BR>1-226-36b </p></tr>
 
<tr><td><p> उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयंगमाः। <td> 1-226-37a </p></tr>
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः।'<BR>तत उच्चावचा वाचः प्रियाः सर्वत्र भारत।। <td> 1-226-36a<BR>1-226-36b
<tr><td><p> <B>पौरा ऊचुः</B> <td> 1-226-37x </p></tr>
 
<tr><td><p> अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्।। <td> 1-226-37b </p></tr>
</tr>
<tr><td>
 
उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयंगमाः। <td> 1-226-37a
 
</tr>
<tr><td>
 
'''पौरा ऊचुः''' <td> 1-226-37x
 
</tr>
<tr><td>
 
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्।। <td> 1-226-37b
 
</tr>
<tr><td>
<tr><td><p> यो नः स्वानिव दायादान्धर्मेण परिरक्षति।<BR>अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम्।। <td> 1-226-38a<BR>1-226-38b </p></tr>
 
यो नः स्वानिव दायादान्धर्मेण परिरक्षति।<BR>अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम्।। <td> 1-226-38a<BR>1-226-38b
 
</tr>
<tr><td>
<tr><td><p> आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः।<BR>किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम्।। <td> 1-226-39a<BR>1-226-39b </p></tr>
 
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः।<BR>किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम्।। <td> 1-226-39a<BR>1-226-39b
 
</tr>
<tr><td>
<tr><td><p> यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः।<BR>यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः।<BR>तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्।। <td> 1-226-40a<BR>1-226-40b<BR>1-226-40c </p></tr>
 
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः।<BR>यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः।<BR>तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्।। <td> 1-226-40a<BR>1-226-40b<BR>1-226-40c
 
</tr>
<tr><td>
<tr><td><p> ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः।<BR>अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्।। <td> 1-226-41a<BR>1-226-41b </p></tr>
 
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः।<BR>अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्।। <td> 1-226-41a<BR>1-226-41b
 
</tr>
<tr><td>
<tr><td><p> पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते।<BR>समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्।। <td> 1-226-42a<BR>1-226-42b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>विदुरागमनराज्यलाभपर्वणि <br>षड्विंशत्यधिकद्विशततमोऽध्यायः।। 226 ।। <td> </p></tr></table>
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते।<BR>समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्।। <td> 1-226-42a<BR>1-226-42b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>विदुरागमनराज्यलाभपर्वणि <br>षड्विंशत्यधिकद्विशततमोऽध्यायः।। 226 ।। <td>
 
</tr></table>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-225|आदिपर्व-225]]
| next = [[महाभारतम्-01-आदिपर्व-227|आदिपर्व-227]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-226" इत्यस्माद् प्रतिप्राप्तम्