"महाभारतम्-01-आदिपर्व-235" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
पुत्रिकापुत्रकधर्मेण चित्राङ्गदापरिग्रहः।। 2 ।।
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-235-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-235-1x
 
</tr>
<tr><td>
<tr><td><p> कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत।<BR>प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः।। <td> 1-235-1a<BR>1-235-1b </p></tr>
 
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत।<BR>प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः।। <td> 1-235-1a<BR>1-235-1b
 
</tr>
<tr><td>
<tr><td><p> अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्।<BR>भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः।। <td> 1-235-2a<BR>1-235-2b </p></tr>
 
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्।<BR>भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः।। <td> 1-235-2a<BR>1-235-2b
 
</tr>
<tr><td>
<tr><td><p> प्रददौ गोसहस्राणि सुबहूनि च भारत।<BR>निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः।। <td> 1-235-3a<BR>1-235-3b </p></tr>
 
प्रददौ गोसहस्राणि सुबहूनि च भारत।<BR>निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः।। <td> 1-235-3a<BR>1-235-3b
 
</tr>
<tr><td>
<tr><td><p> हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः।<BR>दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च।। <td> 1-235-4a<BR>1-235-4b </p></tr>
 
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः।<BR>दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च।। <td> 1-235-4a<BR>1-235-4b
 
</tr>
<tr><td>
<tr><td><p> अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत।<BR>प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः।। <td> 1-235-5a<BR>1-235-5b </p></tr>
 
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत।<BR>प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः।। <td> 1-235-5a<BR>1-235-5b
 
</tr>
<tr><td>
<tr><td><p> आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः।<BR>नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति।। <td> 1-235-6a<BR>1-235-6b </p></tr>
 
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः।<BR>नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति।। <td> 1-235-6a<BR>1-235-6b
 
</tr>
<tr><td>
<tr><td><p> नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्।<BR>महानदीं गयां चैव गङ्गामपि च भारत।। <td> 1-235-7a<BR>1-235-7b </p></tr>
 
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्।<BR>महानदीं गयां चैव गङ्गामपि च भारत।। <td> 1-235-7a<BR>1-235-7b
 
</tr>
<tr><td>
<tr><td><p> एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान्।<BR>आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः।। <td> 1-235-8a<BR>1-235-8b </p></tr>
 
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान्।<BR>आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः।। <td> 1-235-8a<BR>1-235-8b
 
</tr>
<tr><td>
<tr><td><p> अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्।<BR>जगाम तानि सर्वाणि पुण्यान्यायतनानि च।। <td> 1-235-9a<BR>1-235-9b </p></tr>
 
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्।<BR>जगाम तानि सर्वाणि पुण्यान्यायतनानि च।। <td> 1-235-9a<BR>1-235-9b
 
</tr>
<tr><td>
<tr><td><p> दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः।<BR>कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः।<BR>अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत।। <td> 1-235-10a<BR>1-235-10b<BR>1-235-10c </p></tr>
 
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः।<BR>कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः।<BR>अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत।। <td> 1-235-10a<BR>1-235-10b<BR>1-235-10c
 
</tr>
<tr><td>
<tr><td><p> स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः।<BR>सहायैरल्पकैः शूरः प्रययौ यत्र सागरः।। <td> 1-235-11a<BR>1-235-11b </p></tr>
 
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः।<BR>सहायैरल्पकैः शूरः प्रययौ यत्र सागरः।। <td> 1-235-11a<BR>1-235-11b
 
</tr>
<tr><td>
<tr><td><p> स कलिङ्गानतिक्रम्य देशानायतनानि च।<BR>हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः।। <td> 1-235-12a<BR>1-235-12b </p></tr>
 
स कलिङ्गानतिक्रम्य देशानायतनानि च।<BR>हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः।। <td> 1-235-12a<BR>1-235-12b
 
</tr>
<tr><td>
<tr><td><p> महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्।<BR>`गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः।। <td> 1-235-13a<BR>1-235-13b </p></tr>
 
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्।<BR>`गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः।। <td> 1-235-13a<BR>1-235-13b
 
</tr>
<tr><td>
<tr><td><p> कावेरीं तां समासाद्य सङ्गमे सागरस्य च।<BR>स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह'।। <td> 1-235-14a<BR>1-235-14b </p></tr>
 
<tr><td><p> समुद्रतीरेण शनैर्मणलूरं जगाम ह।। <td> 1-235-15a </p></tr>
कावेरीं तां समासाद्य सङ्गमे सागरस्य च।<BR>स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह'।। <td> 1-235-14a<BR>1-235-14b
 
</tr>
<tr><td>
 
समुद्रतीरेण शनैर्मणलूरं जगाम ह।। <td> 1-235-15a
 
</tr>
<tr><td>
<tr><td><p> तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च।<BR>अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्।। <td> 1-235-16a<BR>1-235-16b </p></tr>
 
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च।<BR>अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्।। <td> 1-235-16a<BR>1-235-16b
 
</tr>
<tr><td>
<tr><td><p> मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्।<BR>तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना।। <td> 1-235-17a<BR>1-235-17b </p></tr>
 
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्।<BR>तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना।। <td> 1-235-17a<BR>1-235-17b
 
</tr>
<tr><td>
<tr><td><p> तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया।<BR>दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्।। <td> 1-235-18a<BR>1-235-18b </p></tr>
 
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया।<BR>दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्।। <td> 1-235-18a<BR>1-235-18b
 
</tr>
<tr><td>
<tr><td><p> अभिगम्य च राजानमवदत्स्वं प्रयोजनम्।<BR>देहि मे खल्विमां राजन्क्षत्रियाय महात्मने।। <td> 1-235-19a<BR>1-235-19b </p></tr>
 
अभिगम्य च राजानमवदत्स्वं प्रयोजनम्।<BR>देहि मे खल्विमां राजन्क्षत्रियाय महात्मने।। <td> 1-235-19a<BR>1-235-19b
 
</tr>
<tr><td>
<tr><td><p> तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम्।<BR>उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः।। <td> 1-235-20a<BR>1-235-20b </p></tr>
 
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम्।<BR>उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः।। <td> 1-235-20a<BR>1-235-20b
 
</tr>
<tr><td>
<tr><td><p> तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः।<BR>राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह।। <td> 1-235-21a<BR>1-235-21b </p></tr>
 
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः।<BR>राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह।। <td> 1-235-21a<BR>1-235-21b
 
</tr>
<tr><td>
<tr><td><p> अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्।<BR>उग्रेण तपसा तेन देवदेवः पिनाकधृक्।। <td> 1-235-22a<BR>1-235-22b </p></tr>
 
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्।<BR>उग्रेण तपसा तेन देवदेवः पिनाकधृक्।। <td> 1-235-22a<BR>1-235-22b
 
</tr>
<tr><td>
<tr><td><p> ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः।<BR>स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले।। <td> 1-235-23a<BR>1-235-23b </p></tr>
 
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः।<BR>स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले।। <td> 1-235-23a<BR>1-235-23b
 
</tr>
<tr><td>
<tr><td><p> एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा।<BR>तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे।। <td> 1-235-24a<BR>1-235-24b </p></tr>
 
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा।<BR>तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे।। <td> 1-235-24a<BR>1-235-24b
 
</tr>
<tr><td>
<tr><td><p> एका च मम कन्येयं कुलस्योत्पादनी भृशम्।<BR>पुत्रो ममायमिति मे भावना पुरुषर्षभ।। <td> 1-235-25a<BR>1-235-25b </p></tr>
 
एका च मम कन्येयं कुलस्योत्पादनी भृशम्।<BR>पुत्रो ममायमिति मे भावना पुरुषर्षभ।। <td> 1-235-25a<BR>1-235-25b
 
</tr>
<tr><td>
<tr><td><p> पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ।<BR>तस्मादेकः सुतो योऽस्यां जायते भारत त्वया।। <td> 1-235-26a<BR>1-235-26b </p></tr>
 
पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ।<BR>तस्मादेकः सुतो योऽस्यां जायते भारत त्वया।। <td> 1-235-26a<BR>1-235-26b
 
</tr>
<tr><td>
<tr><td><p> एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह।<BR>एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव।। <td> 1-235-27a<BR>1-235-27b </p></tr>
 
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह।<BR>एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव।। <td> 1-235-27a<BR>1-235-27b
 
</tr>
<tr><td>
<tr><td><p> स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च।<BR>`मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम्।'<BR>उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह।। <td> 1-235-28a<BR>1-235-28b<BR>1-235-28c </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>अर्जुनवनवासपर्वणि <br>पञ्चत्रिंशदधिकद्विशततमोऽध्यायः।। 235 ।। <td> </p></tr></table>
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च।<BR>`मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम्।'<BR>उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह।। <td> 1-235-28a<BR>1-235-28b<BR>1-235-28c
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>अर्जुनवनवासपर्वणि <br>पञ्चत्रिंशदधिकद्विशततमोऽध्यायः।। 235 ।। <td>
 
</tr></table>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-234|आदिपर्व-234]]
| next = [[महाभारतम्-01-आदिपर्व-236|आदिपर्व-236]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-235" इत्यस्माद् प्रतिप्राप्तम्