"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते |
अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम |
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥
पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः |
हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः |
अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि ॥
यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे |
ताम अनु तवा नवीयसीं नियुतं राय ईमहे |
अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥
अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व |
ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः |
नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्