"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पर-परप्रप्र पूष्णस तुविजातस्यपूष्णस्तुविजातस्य शस्यते महित्वम अस्यमहित्वमस्य तवसो न तन्दते सतोत्रम अस्यस्तोत्रमस्य न तन्दते ।
अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् ।
अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम ।
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥१॥
परप्र हि तवात्वा पूषन्न अजिरंपूषन्नजिरं न यामनि सतोमेभिःस्तोमेभिः कर्ण्वकृण्व रणवोऋणवो यथा मर्धमृध उष्ट्रो न पीपरो मर्धःमृधः
हुवे यत तवायत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥२॥
अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि ॥
यस्य ते पूषन सख्येपूषन्सख्ये विपन्यवः करत्वाक्रत्वा चित सन्तो ऽवसाचित्सन्तोऽवसा बुभुज्रिर इति करत्वाक्रत्वा बुभुज्रिरे ।
तामतामनु अनु तवात्वा नवीयसीं नियुतं राय ईमहे ।
अहेळमान उरुशंस सरी भव वाजे-वाजेवाजेवाजे सरी भव ॥३॥
अस्या ऊ षु ण उप सातये भुवोभुवोऽहेळमानो ऽहेळमानो ररिवांररिवाँ अजाश्व शरवस्यताम अजाश्वश्रवस्यतामजाश्व
ओ षु तवात्वा वव्र्तीमहिववृतीमहि सतोमेभिर दस्मस्तोमेभिर्दस्म साधुभिः ।
नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥४॥
नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्