"महाभारतम्-01-आदिपर्व-247" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १८:
द्रौपद्याः युधिष्ठिरादिश्यः पञ्चपुत्रोत्पत्तिः तेषां विद्याश्यासश्च।। 8 ।।
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-247-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-247-1x
 
</tr>
<tr><td>
<tr><td><p> अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे।<BR>अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः।। <td> 1-247-1a<BR>1-247-1b </p></tr>
 
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे।<BR>अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः।। <td> 1-247-1a<BR>1-247-1b
 
</tr>
<tr><td>
<tr><td><p> पुरस्तादेव पौराणां संशयः समजायत। <BR>जानता वासुदेवेन वासितो भरतर्षभः।। <td> 1-247-2a<BR>1-247-2b </p></tr>
 
पुरस्तादेव पौराणां संशयः समजायत। <BR>जानता वासुदेवेन वासितो भरतर्षभः।। <td> 1-247-2a<BR>1-247-2b
 
</tr>
<tr><td>
<tr><td><p> लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा।<BR>सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः।। <td> 1-247-3a<BR>1-247-3b </p></tr>
 
लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा।<BR>सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः।। <td> 1-247-3a<BR>1-247-3b
 
</tr>
<tr><td>
<tr><td><p> दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना।<BR>अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम्।। <td> 1-247-4a<BR>1-247-4b </p></tr>
 
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना।<BR>अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम्।। <td> 1-247-4a<BR>1-247-4b
 
</tr>
<tr><td>
<tr><td><p> सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम्।<BR>भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम्।। <td> 1-247-5a<BR>1-247-5b </p></tr>
 
सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम्।<BR>भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम्।। <td> 1-247-5a<BR>1-247-5b
 
</tr>
<tr><td>
<tr><td><p> इति पौरजनाः सर्वे वदन्ति च समन्ततः।'<BR>श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्।। <td> 1-247-6a<BR>1-247-6b </p></tr>
 
इति पौरजनाः सर्वे वदन्ति च समन्ततः।'<BR>श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्।। <td> 1-247-6a<BR>1-247-6b
 
</tr>
<tr><td>
<tr><td><p> अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा।<BR>`यियासुः खाण्डवप्रस्थममन्त्रयत केशवः।। <td> 1-247-7a<BR>1-247-7b </p></tr>
 
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा।<BR>`यियासुः खाण्डवप्रस्थममन्त्रयत केशवः।। <td> 1-247-7a<BR>1-247-7b
 
</tr>
<tr><td>
<tr><td><p> पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः।<BR>तथा विपृथुमक्रूरं संकर्षणविडूरथौ।। <td> 1-247-8a<BR>1-247-8b </p></tr>
 
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः।<BR>तथा विपृथुमक्रूरं संकर्षणविडूरथौ।। <td> 1-247-8a<BR>1-247-8b
 
</tr>
<tr><td>
<tr><td><p> मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः।<BR>संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः।। <td> 1-247-9a<BR>1-247-9b </p></tr>
 
मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः।<BR>संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः।। <td> 1-247-9a<BR>1-247-9b
 
</tr>
<tr><td>
<tr><td><p> संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः।<BR>अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम्।। <td> 1-247-10a<BR>1-247-10b </p></tr>
 
संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः।<BR>अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम्।। <td> 1-247-10a<BR>1-247-10b
 
</tr>
<tr><td>
<tr><td><p> ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम्।<BR>सिंहनादः प्रहृष्टानां क्षणेन समपद्यत।। <td> 1-247-11a<BR>1-247-11b </p></tr>
 
ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम्।<BR>सिंहनादः प्रहृष्टानां क्षणेन समपद्यत।। <td> 1-247-11a<BR>1-247-11b
 
</tr>
<tr><td>
<tr><td><p> योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा।<BR>गजांश्च परमप्रीतः समपद्यन्त वृष्णयः।।' <td> 1-247-12a<BR>1-247-12b </p></tr>
 
योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा।<BR>गजांश्च परमप्रीतः समपद्यन्त वृष्णयः।।' <td> 1-247-12a<BR>1-247-12b
 
</tr>
<tr><td>
<tr><td><p> वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः।<BR>भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः।। <td> 1-247-13a<BR>1-247-13b </p></tr>
 
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः।<BR>भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः।। <td> 1-247-13a<BR>1-247-13b
 
</tr>
<tr><td>
<tr><td><p> सैन्येन महता शौरिरभिगुप्तः समन्ततः।<BR>तत्र दानपतिः श्रीमाञ्जगाम स महायशाः।। <td> 1-247-14a<BR>1-247-14b </p></tr>
 
सैन्येन महता शौरिरभिगुप्तः समन्ततः।<BR>तत्र दानपतिः श्रीमाञ्जगाम स महायशाः।। <td> 1-247-14a<BR>1-247-14b
 
</tr>
<tr><td>
<tr><td><p> अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः।<BR>अनाधृष्टिर्महातेजा उद्धवश्च महायशाः।। <td> 1-247-15a<BR>1-247-15b </p></tr>
 
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः।<BR>अनाधृष्टिर्महातेजा उद्धवश्च महायशाः।। <td> 1-247-15a<BR>1-247-15b
 
</tr>
<tr><td>
<tr><td><p> साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः।<BR>सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः।। <td> 1-247-16a<BR>1-247-16b </p></tr>
 
साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः।<BR>सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः।। <td> 1-247-16a<BR>1-247-16b
 
</tr>
<tr><td>
<tr><td><p> प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च।<BR>चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च।। <td> 1-247-17a<BR>1-247-17b </p></tr>
 
प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च।<BR>चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च।। <td> 1-247-17a<BR>1-247-17b
 
</tr>
<tr><td>
<tr><td><p> सारणश्च महाबाहुर्गदश्च विदुषां वरः।<BR>एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा।। <td> 1-247-18a<BR>1-247-18b </p></tr>
 
सारणश्च महाबाहुर्गदश्च विदुषां वरः।<BR>एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा।। <td> 1-247-18a<BR>1-247-18b
 
</tr>
<tr><td>
<tr><td><p> आजग्मः खाण्डवप्रस्थमादाय हरणं बहु।<BR>`उपहारं समादाय पृथुवृष्णिपुरोगमाः।। <td> 1-247-19a<BR>1-247-19b </p></tr>
 
आजग्मः खाण्डवप्रस्थमादाय हरणं बहु।<BR>`उपहारं समादाय पृथुवृष्णिपुरोगमाः।। <td> 1-247-19a<BR>1-247-19b
 
</tr>
<tr><td>
<tr><td><p> प्रययुः सिंहनादेन सुभध्रामवलोककाः।<BR>ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः।<BR>पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन्।।' <td> 1-247-20a<BR>1-247-20b<BR>1-247-20c </p></tr>
 
प्रययुः सिंहनादेन सुभध्रामवलोककाः।<BR>ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः।<BR>पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन्।।' <td> 1-247-20a<BR>1-247-20b<BR>1-247-20c
 
</tr>
<tr><td>
<tr><td><p> ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम्।<BR>प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा।। <td> 1-247-21a<BR>1-247-21b </p></tr>
 
ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम्।<BR>प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा।। <td> 1-247-21a<BR>1-247-21b
 
</tr>
<tr><td>
<tr><td><p> ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्।<BR>विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्।। <td> 1-247-22a<BR>1-247-22b </p></tr>
 
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्।<BR>विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्।। <td> 1-247-22a<BR>1-247-22b
 
</tr>
<tr><td>
<tr><td><p> संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्।<BR>चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम्।। <td> 1-247-23a<BR>1-247-23b </p></tr>
 
संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्।<BR>चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम्।। <td> 1-247-23a<BR>1-247-23b
 
</tr>
<tr><td>
<tr><td><p> दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना।<BR>हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम्।। <td> 1-247-24a<BR>1-247-24b </p></tr>
 
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना।<BR>हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम्।। <td> 1-247-24a<BR>1-247-24b
 
</tr>
<tr><td>
<tr><td><p> प्रतिपेदे महाबाहुः सह रामेण केशवः।<BR>वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः।। <td> 1-247-25a<BR>1-247-25b </p></tr>
 
प्रतिपेदे महाबाहुः सह रामेण केशवः।<BR>वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः।। <td> 1-247-25a<BR>1-247-25b
 
</tr>
<tr><td>
<tr><td><p> संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः।<BR>विवेश भवनं राज्ञः पुरन्दरगृहोपमम्।। <td> 1-247-26a<BR>1-247-26b </p></tr>
 
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः।<BR>विवेश भवनं राज्ञः पुरन्दरगृहोपमम्।। <td> 1-247-26a<BR>1-247-26b
 
</tr>
<tr><td>
<tr><td><p> युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि।<BR>मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे।। <td> 1-247-27a<BR>1-247-27b </p></tr>
 
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि।<BR>मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे।। <td> 1-247-27a<BR>1-247-27b
 
</tr>
<tr><td>
<tr><td><p> तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्।<BR>भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्।। <td> 1-247-28a<BR>1-247-28b </p></tr>
 
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्।<BR>भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्।। <td> 1-247-28a<BR>1-247-28b
 
</tr>
<tr><td>
<tr><td><p> तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः।<BR>प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्।। <td> 1-247-29a<BR>1-247-29b </p></tr>
 
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः।<BR>प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्।। <td> 1-247-29a<BR>1-247-29b
 
</tr>
<tr><td>
<tr><td><p> गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्।<BR>कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः।। <td> 1-247-30a<BR>1-247-30b </p></tr>
 
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्।<BR>कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः।। <td> 1-247-30a<BR>1-247-30b
 
</tr>
<tr><td>
<tr><td><p> `ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह।<BR>पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः।। <td> 1-247-31a<BR>1-247-31b </p></tr>
 
`ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह।<BR>पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः।। <td> 1-247-31a<BR>1-247-31b
 
</tr>
<tr><td>
<tr><td><p> हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ।<BR>बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत।। <td> 1-247-32a<BR>1-247-32b </p></tr>
 
हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ।<BR>बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत।। <td> 1-247-32a<BR>1-247-32b
 
</tr>
<tr><td>
<tr><td><p> ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्।<BR>भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः।। <td> 1-247-33a<BR>1-247-33b </p></tr>
 
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्।<BR>भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः।। <td> 1-247-33a<BR>1-247-33b
 
</tr>
<tr><td>
<tr><td><p> प्रवालानि च हाराणि भूषणानि सहस्रशः।<BR>कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्।। <td> 1-247-34a<BR>1-247-34b </p></tr>
 
प्रवालानि च हाराणि भूषणानि सहस्रशः।<BR>कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्।। <td> 1-247-34a<BR>1-247-34b
 
</tr>
<tr><td>
<tr><td><p> विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत।<BR>शयनासनयानैश्च युधिष्ठिरनिवेशनम्।। <td> 1-247-35a<BR>1-247-35b </p></tr>
 
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत।<BR>शयनासनयानैश्च युधिष्ठिरनिवेशनम्।। <td> 1-247-35a<BR>1-247-35b
 
</tr>
<tr><td>
<tr><td><p> ततः प्रीतिकरो यूनां विवाहपरमोत्सवः।<BR>भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत।।' <td> 1-247-36a<BR>1-247-36b </p></tr>
 
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः।<BR>भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत।।' <td> 1-247-36a<BR>1-247-36b
 
</tr>
<tr><td>
<tr><td><p> तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्।<BR>हरणं वै सुभद्राया ज्ञातिदेयं महायशाः।। <td> 1-247-37a<BR>1-247-37b </p></tr>
 
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्।<BR>हरणं वै सुभद्राया ज्ञातिदेयं महायशाः।। <td> 1-247-37a<BR>1-247-37b
 
</tr>
<tr><td>
<tr><td><p> रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्।<BR>चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः।। <td> 1-247-38a<BR>1-247-38b </p></tr>
 
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्।<BR>चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः।। <td> 1-247-38a<BR>1-247-38b
 
</tr>
<tr><td>
<tr><td><p> सहस्रं प्रददौ कृष्मो गवामयुतमेव च।<BR>श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्।। <td> 1-247-39a<BR>1-247-39b </p></tr>
 
सहस्रं प्रददौ कृष्मो गवामयुतमेव च।<BR>श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्।। <td> 1-247-39a<BR>1-247-39b
 
</tr>
<tr><td>
<tr><td><p> बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्।<BR>ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्।। <td> 1-247-40a<BR>1-247-40b </p></tr>
 
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्।<BR>ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्।। <td> 1-247-40a<BR>1-247-40b
 
</tr>
<tr><td>
<tr><td><p> तथैवाश्वतरीणां च दान्तानां वातरंहसाम्।<BR>शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च।। <td> 1-247-41a<BR>1-247-41b </p></tr>
 
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्।<BR>शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च।। <td> 1-247-41a<BR>1-247-41b
 
</tr>
<tr><td>
<tr><td><p> स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्।<BR>स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्।। <td> 1-247-42a<BR>1-247-42b </p></tr>
 
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्।<BR>स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्।। <td> 1-247-42a<BR>1-247-42b
 
</tr>
<tr><td>
<tr><td><p> सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम्।<BR>परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः।। <td> 1-247-43a<BR>1-247-43b </p></tr>
 
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम्।<BR>परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः।। <td> 1-247-43a<BR>1-247-43b
 
</tr>
<tr><td>
<tr><td><p> पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः।<BR>ददौ शतसहस्राख्यं कन्याधनमनुत्तमम्।। <td> 1-247-44a<BR>1-247-44b </p></tr>
 
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः।<BR>ददौ शतसहस्राख्यं कन्याधनमनुत्तमम्।। <td> 1-247-44a<BR>1-247-44b
 
</tr>
<tr><td>
<tr><td><p> कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः।<BR>मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः।। <td> 1-247-45a<BR>1-247-45b </p></tr>
 
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः।<BR>मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः।। <td> 1-247-45a<BR>1-247-45b
 
</tr>
<tr><td>
<tr><td><p> गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्।<BR>गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्।। <td> 1-247-46a<BR>1-247-46b </p></tr>
 
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्।<BR>गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्।। <td> 1-247-46a<BR>1-247-46b
 
</tr>
<tr><td>
<tr><td><p> क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्।<BR>हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः।। <td> 1-247-47a<BR>1-247-47b </p></tr>
 
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्।<BR>हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः।। <td> 1-247-47a<BR>1-247-47b
 
</tr>
<tr><td>
<tr><td><p> रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली।<BR>प्रीयमाणो हलधरः संबन्धं प्रति मानयन्।। <td> 1-247-48a<BR>1-247-48b </p></tr>
 
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली।<BR>प्रीयमाणो हलधरः संबन्धं प्रति मानयन्।। <td> 1-247-48a<BR>1-247-48b
 
</tr>
<tr><td>
<tr><td><p> स महाधनरत्नौघो वस्त्रकम्बलफेनवान्।<BR>महागजमहाग्राहः पताकाशैवलाकुलः।। <td> 1-247-49a<BR>1-247-49b </p></tr>
 
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्।<BR>महागजमहाग्राहः पताकाशैवलाकुलः।। <td> 1-247-49a<BR>1-247-49b
 
</tr>
<tr><td>
<tr><td><p> पाण्डुसागरमाविद्धः प्रविवेश महाधनः।<BR>पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्।। <td> 1-247-50a<BR>1-247-50b </p></tr>
 
पाण्डुसागरमाविद्धः प्रविवेश महाधनः।<BR>पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्।। <td> 1-247-50a<BR>1-247-50b
 
</tr>
<tr><td>
<tr><td><p> प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः।<BR>पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्।। <td> 1-247-51a<BR>1-247-51b </p></tr>
 
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः।<BR>पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्।। <td> 1-247-51a<BR>1-247-51b
 
</tr>
<tr><td>
<tr><td><p> ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः।<BR>विजह्रुरमरावासे नराः सुकृतिनो यथा।। <td> 1-247-52a<BR>1-247-52b </p></tr>
 
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः।<BR>विजह्रुरमरावासे नराः सुकृतिनो यथा।। <td> 1-247-52a<BR>1-247-52b
 
</tr>
<tr><td>
<tr><td><p> तत्रतत्र महानादैरुत्कृष्टतलनादितैः।<BR>यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः।। <td> 1-247-53a<BR>1-247-53b </p></tr>
 
तत्रतत्र महानादैरुत्कृष्टतलनादितैः।<BR>यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः।। <td> 1-247-53a<BR>1-247-53b
 
</tr>
<tr><td>
<tr><td><p> एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्।<BR>पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति।। <td> 1-247-54a<BR>1-247-54b </p></tr>
 
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्।<BR>पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति।। <td> 1-247-54a<BR>1-247-54b
 
</tr>
<tr><td>
<tr><td><p> रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः।<BR>रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः।। <td> 1-247-55a<BR>1-247-55b </p></tr>
 
रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः।<BR>रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः।। <td> 1-247-55a<BR>1-247-55b
 
</tr>
<tr><td>
<tr><td><p> `रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा।<BR>न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः।। <td> 1-247-56a<BR>1-247-56b </p></tr>
 
`रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा।<BR>न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः।। <td> 1-247-56a<BR>1-247-56b
 
</tr>
<tr><td>
<tr><td><p> पितृष्वसायाश्चरणावभिवाद्य ययौ तदा।<BR>तस्मिन्काले पृथा प्रीता पूजयामास तं तथा।। <td> 1-247-57a<BR>1-247-57b </p></tr>
 
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा।<BR>तस्मिन्काले पृथा प्रीता पूजयामास तं तथा।। <td> 1-247-57a<BR>1-247-57b
 
</tr>
<tr><td>
<tr><td><p> स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः।<BR>ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः।। <td> 1-247-58a<BR>1-247-58b </p></tr>
 
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः।<BR>ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः।। <td> 1-247-58a<BR>1-247-58b
 
</tr>
<tr><td>
<tr><td><p> वासुदेवस्तु पार्थेन तत्रैव सह भारत।<BR>`चतुस्त्रिंशदहोरात्रं रममाणो महाबलः।'<BR>उवास नगरे रम्ये शक्रप्रस्थे महात्मना।। <td> 1-247-59a<BR>1-247-59b<BR>1-247-59c </p></tr>
 
वासुदेवस्तु पार्थेन तत्रैव सह भारत।<BR>`चतुस्त्रिंशदहोरात्रं रममाणो महाबलः।'<BR>उवास नगरे रम्ये शक्रप्रस्थे महात्मना।। <td> 1-247-59a<BR>1-247-59b<BR>1-247-59c
 
</tr>
<tr><td>
<tr><td><p> व्यचरद्यमुनातीरे मृगयां स महायशाः।<BR>मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना।। <td> 1-247-60a<BR>1-247-60b </p></tr>
 
व्यचरद्यमुनातीरे मृगयां स महायशाः।<BR>मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना।। <td> 1-247-60a<BR>1-247-60b
 
</tr>
<tr><td>
<tr><td><p> ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा।<BR>जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्।। <td> 1-247-61a<BR>1-247-61b </p></tr>
 
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा।<BR>जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्।। <td> 1-247-61a<BR>1-247-61b
 
</tr>
<tr><td>
<tr><td><p> दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम्।<BR>सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्।। <td> 1-247-62a<BR>1-247-62b </p></tr>
 
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम्।<BR>सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्।। <td> 1-247-62a<BR>1-247-62b
 
</tr>
<tr><td>
<tr><td><p> अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्।<BR>अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम्।। <td> 1-247-63a<BR>1-247-63b </p></tr>
 
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्।<BR>अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम्।। <td> 1-247-63a<BR>1-247-63b
 
</tr>
<tr><td>
<tr><td><p> स सात्वत्यामतिरथः संबभूव घनञ्जयात्।<BR>मखे निर्मथनेनेव शमीगर्भाद्धुताशनः।। <td> 1-247-64a<BR>1-247-64b </p></tr>
 
स सात्वत्यामतिरथः संबभूव घनञ्जयात्।<BR>मखे निर्मथनेनेव शमीगर्भाद्धुताशनः।। <td> 1-247-64a<BR>1-247-64b
 
</tr>
<tr><td>
<tr><td><p> यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः।<BR>अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत।। <td> 1-247-65a<BR>1-247-65b </p></tr>
 
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः।<BR>अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत।। <td> 1-247-65a<BR>1-247-65b
 
</tr>
<tr><td>
<tr><td><p> दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत्।<BR>पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः।। <td> 1-247-66a<BR>1-247-66b </p></tr>
 
दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत्।<BR>पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः।। <td> 1-247-66a<BR>1-247-66b
 
</tr>
<tr><td>
<tr><td><p> जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः।<BR>स चापि ववृधे बालः शुक्लपक्षे यथा शशी।। <td> 1-247-67a<BR>1-247-67b </p></tr>
 
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः।<BR>स चापि ववृधे बालः शुक्लपक्षे यथा शशी।। <td> 1-247-67a<BR>1-247-67b
 
</tr>
<tr><td>
<tr><td><p> चतुष्पादं दशविधं धनुर्वेदमरिन्दमः।<BR>अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम्।। <td> 1-247-68a<BR>1-247-68b </p></tr>
 
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः।<BR>अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम्।। <td> 1-247-68a<BR>1-247-68b
 
</tr>
<tr><td>
<tr><td><p> विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः।<BR>क्रियास्वपि च सर्वासु विशेषानभ्यसिक्षयत्।। <td> 1-247-69a<BR>1-247-69b </p></tr>
 
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः।<BR>क्रियास्वपि च सर्वासु विशेषानभ्यसिक्षयत्।। <td> 1-247-69a<BR>1-247-69b
 
</tr>
<tr><td>
<tr><td><p> आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना।<BR>तुतोष पुत्रं सौभद्रं प्रेक्षणाणो धनञ्जयः।। <td> 1-247-70a<BR>1-247-70b </p></tr>
 
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना।<BR>तुतोष पुत्रं सौभद्रं प्रेक्षणाणो धनञ्जयः।। <td> 1-247-70a<BR>1-247-70b
 
</tr>
<tr><td>
<tr><td><p> सर्वसंहननोपेतं सर्वलक्षणलक्षितम्।<BR>दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्।। <td> 1-247-71a<BR>1-247-71b </p></tr>
 
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्।<BR>दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्।। <td> 1-247-71a<BR>1-247-71b
 
</tr>
<tr><td>
<tr><td><p> सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्।<BR>मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्।। <td> 1-247-72a<BR>1-247-72b </p></tr>
 
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्।<BR>मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्।। <td> 1-247-72a<BR>1-247-72b
 
</tr>
<tr><td>
<tr><td><p> कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ।<BR>ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा।। <td> 1-247-73a<BR>1-247-73b </p></tr>
 
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ।<BR>ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा।। <td> 1-247-73a<BR>1-247-73b
 
</tr>
<tr><td>
<tr><td><p> पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा।<BR>लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव।। <td> 1-247-74a<BR>1-247-74b </p></tr>
 
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा।<BR>लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव।। <td> 1-247-74a<BR>1-247-74b
 
</tr>
<tr><td>
<tr><td><p> युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्।<BR>अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्।। <td> 1-247-75a<BR>1-247-75b </p></tr>
 
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्।<BR>अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्।। <td> 1-247-75a<BR>1-247-75b
 
</tr>
<tr><td>
<tr><td><p> सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्।<BR>पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा।। <td> 1-247-76a<BR>1-247-76b </p></tr>
 
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्।<BR>पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा।। <td> 1-247-76a<BR>1-247-76b
 
</tr>
<tr><td>
<tr><td><p> शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम्।<BR>परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम्।। <td> 1-247-77a<BR>1-247-77b </p></tr>
 
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम्।<BR>परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम्।। <td> 1-247-77a<BR>1-247-77b
 
</tr>
<tr><td>
<tr><td><p> सुतेसोमसहस्रे तु सोमार्कसमतेजसम्।<BR>सुतसोमं महेष्वासं सुषुवे भीमसेनतः।। <td> 1-247-78a<BR>1-247-78b </p></tr>
 
सुतेसोमसहस्रे तु सोमार्कसमतेजसम्।<BR>सुतसोमं महेष्वासं सुषुवे भीमसेनतः।। <td> 1-247-78a<BR>1-247-78b
 
</tr>
<tr><td>
<tr><td><p> श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना।<BR>जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्।। <td> 1-247-79a<BR>1-247-79b </p></tr>
 
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना।<BR>जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्।। <td> 1-247-79a<BR>1-247-79b
 
</tr>
<tr><td>
<tr><td><p> शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः।<BR>चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्।। <td> 1-247-80a<BR>1-247-80b </p></tr>
 
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः।<BR>चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्।। <td> 1-247-80a<BR>1-247-80b
 
</tr>
<tr><td>
<tr><td><p> ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते।<BR>सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः।। <td> 1-247-81a<BR>1-247-81b </p></tr>
 
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते।<BR>सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः।। <td> 1-247-81a<BR>1-247-81b
 
</tr>
<tr><td>
<tr><td><p> एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः।<BR>अन्वजायन्त राजेन्द्र परस्परहितैषिणः।। <td> 1-247-82a<BR>1-247-82b </p></tr>
 
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः।<BR>अन्वजायन्त राजेन्द्र परस्परहितैषिणः।। <td> 1-247-82a<BR>1-247-82b
 
</tr>
<tr><td>
<tr><td><p> जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च।<BR>चकार विधिवद्धौम्यस्तेषां भरतसत्तम।। <td> 1-247-83a<BR>1-247-83b </p></tr>
 
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च।<BR>चकार विधिवद्धौम्यस्तेषां भरतसत्तम।। <td> 1-247-83a<BR>1-247-83b
 
</tr>
<tr><td>
<tr><td><p> कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः।<BR>जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्।। <td> 1-247-84a<BR>1-247-84b </p></tr>
 
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः।<BR>जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्।। <td> 1-247-84a<BR>1-247-84b
 
</tr>
<tr><td>
<tr><td><p> दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः।<BR>अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्।। <td> 1-247-85a<BR>1-247-85b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<br> हरणाहरणपर्वणि <br>सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः।। 247 ।। </p></tr><td> <tr><td><p> ।। समाप्तं च हरणाहरणपर्व ।। </p></tr></table>1-247-43 अरोगाणां स्वलङ्कृतां इति ख. पाठः।।
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः।<BR>अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्।। <td> 1-247-85a<BR>1-247-85b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<br> हरणाहरणपर्वणि <br>सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः।। 247 ।।
 
</tr><td> <tr><td>
 
।। समाप्तं च हरणाहरणपर्व ।।
 
</tr></table>1-247-43 अरोगाणां स्वलङ्कृतां इति ख. पाठः।।
1-247-74 धरा पञ्च गणानिव। इति ङ पाठः।।
1-247-77 परप्रहरणज्ञाने शत्रुकृतप्रहारवेदनायां विध्य इव निर्विज्ञान इति प्रतिविन्ध्यः।।
Line १९९ ⟶ ५५१:
| next = [[महाभारतम्-01-आदिपर्व-248|आदिपर्व-248]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-247" इत्यस्माद् प्रतिप्राप्तम्