"महाभारतम्-01-आदिपर्व-250" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १३:
अर्जुनेन दिव्यानां रथाश्वधनुरादीनां याचनम्।। 3 ।।
<table>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-250-1x </p></tr>
 
'''वैशंपायन उवाच।''' <td> 1-250-1x
 
</tr>
<tr><td>
<tr><td><p> स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः।<BR>पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः।। <td> 1-250-1a<BR>1-250-1b </p></tr>
 
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः।<BR>पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः।। <td> 1-250-1a<BR>1-250-1b
 
</tr>
<tr><td>
<tr><td><p> तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्।<BR>उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु।। <td> 1-250-2a<BR>1-250-2b </p></tr>
 
तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्।<BR>उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु।। <td> 1-250-2a<BR>1-250-2b
 
</tr>
<tr><td>
<tr><td><p> उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ।<BR>कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान्।। <td> 1-250-3a<BR>1-250-3b </p></tr>
 
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ।<BR>कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान्।। <td> 1-250-3a<BR>1-250-3b
 
</tr>
<tr><td>
<tr><td><p> भविष्यतः सहायौ ते नरनारायणौ तदा।<BR>ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन।। <td> 1-250-4a<BR>1-250-4b </p></tr>
 
भविष्यतः सहायौ ते नरनारायणौ तदा।<BR>ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन।। <td> 1-250-4a<BR>1-250-4b
 
</tr>
<tr><td>
<tr><td><p> एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत।<BR>संभूतौ तौ विदित्वा तु नरनारायणावृषी।। <td> 1-250-5a<BR>1-250-5b </p></tr>
 
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत।<BR>संभूतौ तौ विदित्वा तु नरनारायणावृषी।। <td> 1-250-5a<BR>1-250-5b
 
</tr>
<tr><td>
<tr><td><p> कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः।<BR>अनुस्मृत्य जगामाथ पुनरेव पितामहम्।। <td> 1-250-6a<BR>1-250-6b </p></tr>
 
कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः।<BR>अनुस्मृत्य जगामाथ पुनरेव पितामहम्।। <td> 1-250-6a<BR>1-250-6b
 
</tr>
<tr><td>
<tr><td><p> अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल।<BR>खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः।। <td> 1-250-7a<BR>1-250-7b </p></tr>
 
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल।<BR>खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः।। <td> 1-250-7a<BR>1-250-7b
 
</tr>
<tr><td>
<tr><td><p> नरनारायणौ यौ तौ पूर्वदेवौ विभावसो।<BR>संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्।। <td> 1-250-8a<BR>1-250-8b </p></tr>
 
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो।<BR>संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्।। <td> 1-250-8a<BR>1-250-8b
 
</tr>
<tr><td>
<tr><td><p> अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते।<BR>तावेतौ सहितावेहि खाण्डवस्य समीपतः।। <td> 1-250-9a<BR>1-250-9b </p></tr>
 
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते।<BR>तावेतौ सहितावेहि खाण्डवस्य समीपतः।। <td> 1-250-9a<BR>1-250-9b
 
</tr>
<tr><td>
<tr><td><p> तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च।<BR>ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि।। <td> 1-250-10a<BR>1-250-10b </p></tr>
 
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च।<BR>ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि।। <td> 1-250-10a<BR>1-250-10b
 
</tr>
<tr><td>
<tr><td><p> तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः।<BR>देवराजं च सहितौ तत्र मे नास्ति संशयः।। <td> 1-250-11a<BR>1-250-11b </p></tr>
 
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः।<BR>देवराजं च सहितौ तत्र मे नास्ति संशयः।। <td> 1-250-11a<BR>1-250-11b
 
</tr>
<tr><td>
<tr><td><p> एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः।<BR>कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत।। <td> 1-250-12a<BR>1-250-12b </p></tr>
 
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः।<BR>कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत।। <td> 1-250-12a<BR>1-250-12b
 
</tr>
<tr><td>
<tr><td><p> तं ते कथितवानस्मि पूर्वमेव नृपोत्तम।<BR>तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्।। <td> 1-250-13a<BR>1-250-13b </p></tr>
 
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम।<BR>तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्।। <td> 1-250-13a<BR>1-250-13b
 
</tr>
<tr><td>
<tr><td><p> अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः।<BR>दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः।। <td> 1-250-14a<BR>1-250-14b </p></tr>
 
<tr><td><p> <B>अर्जुन उवाच।</B> <td> 1-250-15x </p></tr>
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः।<BR>दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः।। <td> 1-250-14a<BR>1-250-14b
 
</tr>
<tr><td>
 
'''अर्जुन उवाच।''' <td> 1-250-15x
 
</tr>
<tr><td>
<tr><td><p> उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च।<BR>यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्।। <td> 1-250-15a<BR>1-250-15b </p></tr>
 
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च।<BR>यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्।। <td> 1-250-15a<BR>1-250-15b
 
</tr>
<tr><td>
<tr><td><p> धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्।<BR>कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम।। <td> 1-250-16a<BR>1-250-16b </p></tr>
 
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्।<BR>कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम।। <td> 1-250-16a<BR>1-250-16b
 
</tr>
<tr><td>
<tr><td><p> शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः।<BR>न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्।। <td> 1-250-17a<BR>1-250-17b </p></tr>
 
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः।<BR>न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्।। <td> 1-250-17a<BR>1-250-17b
 
</tr>
<tr><td>
<tr><td><p> अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः।<BR>रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्।। <td> 1-250-18a<BR>1-250-18b </p></tr>
 
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः।<BR>रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्।। <td> 1-250-18a<BR>1-250-18b
 
</tr>
<tr><td>
<tr><td><p> तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्।<BR>येन नागान्पिशाचांश्च निहन्यान्माधवो रणे।। <td> 1-250-19a<BR>1-250-19b </p></tr>
 
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्।<BR>येन नागान्पिशाचांश्च निहन्यान्माधवो रणे।। <td> 1-250-19a<BR>1-250-19b
 
</tr>
<tr><td>
<tr><td><p> उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि।<BR>निवारयेयं येनेन्द्रं वर्षमाणं महावने।। <td> 1-250-20a<BR>1-250-20b </p></tr>
 
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि।<BR>निवारयेयं येनेन्द्रं वर्षमाणं महावने।। <td> 1-250-20a<BR>1-250-20b
 
</tr>
<tr><td>
<tr><td><p> पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक।<BR>करणानि समर्थानि भगवन्दातुमर्हसि।। <td> 1-250-21a<BR>1-250-21b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>खाण्डवदाहपर्वणि <br>पञ्चाशदधिकद्विशततमोऽध्यायः।। 250 ।। <td> </p></tr></table>
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक।<BR>करणानि समर्थानि भगवन्दातुमर्हसि।। <td> 1-250-21a<BR>1-250-21b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि <br>खाण्डवदाहपर्वणि <br>पञ्चाशदधिकद्विशततमोऽध्यायः।। 250 ।। <td>
 
</tr></table>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-249|आदिपर्व-249]]
| next = [[महाभारतम्-01-आदिपर्व-251|आदिपर्व-251]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-250" इत्यस्माद् प्रतिप्राप्तम्