"महाभारतम्-01-आदिपर्व-257" इत्यस्य संस्करणे भेदः

(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः १०:
{{महाभारतम्}}
पुत्रैः सह संवादानन्तरं जरितायाः स्थानान्तरगमनम्।। 1 ।। <table>
<tr><td><p> <B>

'''जरितोवाच।</B>''' <td> 1-257-1x </p>

</tr>
<tr><td>
<tr><td><p> अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम्।<BR>क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः।। <td> 1-257-1a<BR>1-257-1b </p></tr>
 
<tr><td><p> <B>शार्ङ्गका ऊचुः।</B> <td> 1-257-2x </p></tr>
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम्।<BR>क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः।। <td> 1-257-1a<BR>1-257-1b
 
</tr>
<tr><td>
 
'''शार्ङ्गका ऊचुः।''' <td> 1-257-2x
 
</tr>
<tr><td>
<tr><td><p> न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन।<BR>अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः।। <td> 1-257-2a<BR>1-257-2b </p></tr>
 
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन।<BR>अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः।। <td> 1-257-2a<BR>1-257-2b
 
</tr>
<tr><td>
<tr><td><p> संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्।<BR>मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः।। <td> 1-257-3a<BR>1-257-3b </p></tr>
 
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्।<BR>मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः।। <td> 1-257-3a<BR>1-257-3b
 
</tr>
<tr><td>
<tr><td><p> निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते।<BR>चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्।। <td> 1-257-4a<BR>1-257-4b </p></tr>
 
<tr><td><p> <B>जरितोवाच।</B> <td> 1-257-5x </p></tr>
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते।<BR>चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्।। <td> 1-257-4a<BR>1-257-4b
 
</tr>
<tr><td>
 
'''जरितोवाच।''' <td> 1-257-5x
 
</tr>
<tr><td>
<tr><td><p> अहं वेगेन तं यान्तमद्राक्षं पततां वरम्।<BR>बिलादाखुं समादाय श्येनं पुत्रा महाबलम्।। <td> 1-257-5a<BR>1-257-5b </p></tr>
 
अहं वेगेन तं यान्तमद्राक्षं पततां वरम्।<BR>बिलादाखुं समादाय श्येनं पुत्रा महाबलम्।। <td> 1-257-5a<BR>1-257-5b
 
</tr>
<tr><td>
<tr><td><p> तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्।<BR>आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्।। <td> 1-257-6a<BR>1-257-6b </p></tr>
 
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्।<BR>आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्।। <td> 1-257-6a<BR>1-257-6b
 
</tr>
<tr><td>
<tr><td><p> यो नो द्वेष्टारमादाय श्येनराज प्रधावसि।<BR>भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः।। <td> 1-257-7a<BR>1-257-7b </p></tr>
 
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि।<BR>भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः।। <td> 1-257-7a<BR>1-257-7b
 
</tr>
<tr><td>
<tr><td><p> स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा।<BR>तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्।। <td> 1-257-8a<BR>1-257-8b </p></tr>
 
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा।<BR>तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्।। <td> 1-257-8a<BR>1-257-8b
 
</tr>
<tr><td>
<tr><td><p> प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्।<BR>श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना।। <td> 1-257-9a<BR>1-257-9b </p></tr>
 
<tr><td><p> <B>शार्ङ्गका ऊचुः।</B> <td> 1-257-10x </p></tr>
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्।<BR>श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना।। <td> 1-257-9a<BR>1-257-9b
 
</tr>
<tr><td>
 
'''शार्ङ्गका ऊचुः।''' <td> 1-257-10x
 
</tr>
<tr><td>
<tr><td><p> न विद्महे हृतं मातः श्येनैनाखुं कथंचन।<BR>अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः।। <td> 1-257-10a<BR>1-257-10b </p></tr>
 
<tr><td><p> <B>जरितोवाच।</B> <td> 1-257-11x </p></tr>
न विद्महे हृतं मातः श्येनैनाखुं कथंचन।<BR>अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः।। <td> 1-257-10a<BR>1-257-10b
 
</tr>
<tr><td>
 
'''जरितोवाच।''' <td> 1-257-11x
 
</tr>
<tr><td>
<tr><td><p> अहं तमभिजानामि हृतं श्येनेन मूषिकम्।<BR>नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम।। <td> 1-257-11a<BR>1-257-11b </p></tr>
 
<tr><td><p> <B>शार्ङ्गका ऊचुः।</B> <td> 1-257-12x </p></tr>
अहं तमभिजानामि हृतं श्येनेन मूषिकम्।<BR>नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम।। <td> 1-257-11a<BR>1-257-11b
 
</tr>
<tr><td>
 
'''शार्ङ्गका ऊचुः।''' <td> 1-257-12x
 
</tr>
<tr><td>
<tr><td><p> न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः।<BR>समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्।। <td> 1-257-12a<BR>1-257-12b </p></tr>
 
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः।<BR>समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्।। <td> 1-257-12a<BR>1-257-12b
 
</tr>
<tr><td>
<tr><td><p> न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्।<BR>पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव।। <td> 1-257-13a<BR>1-257-13b </p></tr>
 
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्।<BR>पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव।। <td> 1-257-13a<BR>1-257-13b
 
</tr>
<tr><td>
<tr><td><p> तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे।<BR>अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्।। <td> 1-257-14a<BR>1-257-14b </p></tr>
 
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे।<BR>अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्।। <td> 1-257-14a<BR>1-257-14b
 
</tr>
<tr><td>
<tr><td><p> वयमस्निं समाविश्य लोकानाप्स्याम शोभनान्।<BR>अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः।। <td> 1-257-15a<BR>1-257-15b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-257-16x </p></tr>
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान्।<BR>अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः।। <td> 1-257-15a<BR>1-257-15b
 
</tr>
<tr><td>
 
'''वैशंपायन उवाच।''' <td> 1-257-16x
 
</tr>
<tr><td>
<tr><td><p> एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे।<BR>जगाम त्वरिता देशं क्षेममग्नेरनामयम्।। <td> 1-257-16a<BR>1-257-16b </p></tr>
 
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे।<BR>जगाम त्वरिता देशं क्षेममग्नेरनामयम्।। <td> 1-257-16a<BR>1-257-16b
 
</tr>
<tr><td>
<tr><td><p> ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः।<BR>यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः।। <td> 1-257-17a<BR>1-257-17b </p></tr>
 
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः।<BR>यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः।। <td> 1-257-17a<BR>1-257-17b
 
</tr>
<tr><td>
<tr><td><p> ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः।<BR>`व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।'<BR>जरितारिस्ततो वाक्यं श्रावयामास पावकम्।। <td> 1-257-18a<BR>1-257-18b<BR>1-257-18c </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<br> मयदर्शनपर्वणि <br>सप्तपञ्चाशदधिकद्विशततमोऽध्यायः।। 257 ।। <td> </p></tr></table>1-257-3 वह्निरागच्छेदित्यत्र संशयो यतो वायोः सकाशाद्वह्नेति वर्तनं दृष्टम्।।
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः।<BR>`व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।'<BR>जरितारिस्ततो वाक्यं श्रावयामास पावकम्।। <td> 1-257-18a<BR>1-257-18b<BR>1-257-18c
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते आदिपर्वणि<br> मयदर्शनपर्वणि <br>सप्तपञ्चाशदधिकद्विशततमोऽध्यायः।। 257 ।। <td>
 
</tr></table>1-257-3 वह्निरागच्छेदित्यत्र संशयो यतो वायोः सकाशाद्वह्नेति वर्तनं दृष्टम्।।
1-257-5 अहं वैश्येनमायान्तं इति ङ. पाठः।।
सप्तपञ्चाशदधिकद्विशततमोऽध्यायः।। 257 ।।
Line ६१ ⟶ १६५:
| next = [[महाभारतम्-01-आदिपर्व-258|आदिपर्व-258]]
}}
 
[[वर्गः:आदिपर्व]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-257" इत्यस्माद् प्रतिप्राप्तम्