"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्तु शरौषटश्रौषट् पुरो अग्नीं धिया दध आ नु तच छर्धोतच्छर्धो दिव्यं वर्णीमहवृणीमह इन्द्रवायू वर्णीमहेवृणीमहे
यदयद्ध ध कराणाक्राणा विवस्वति नाभा संदायि नव्यसी ।
अध परप्र सू न उप यन्तु धीतयो देवांदेवाँ अछाअच्छा न धीतयः ॥१॥
यदयद्ध त्यन्मित्रावरुणावृतादध्याददाथे तयनअनृतं मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेनस्वेन मन्युना दक्षस्य सवेनस्वेन मन्युना ।
युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् ।
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ॥
धीभिश चनधीभिश्चन मनसा सवेभिर अक्षभिःस्वेभिरक्षभिः सोमस्य सवेभिर अक्षभिः ॥स्वेभिरक्षभिः ॥२॥
युवां सतोमेभिर देवयन्तोस्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवोश्लोकमायवो युवां हव्याभ्य आयवःहव्याभ्यायवः
युवोर विश्वायुवोर्विश्वा अधि शरियःश्रियः पर्क्षश चपृक्षश्च विश्ववेदसा ।
परुषायन्तेप्रुषायन्ते वामवां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥३॥
अचेति दस्रा वयव्यु नाकम रण्वथोनाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानोदिविष्टिष्वध्वस्मानो दिविष्टिषु ।
अधि वां सथामस्थाम वन्धुरे रथे दस्रा हिरण्यये ।
पथेव यन्तावयन्तावनुशासता अनुशासता रजो ऽञजसारजोऽञ्जसा शासता रजः ॥४॥
शचीभिर नःशचीभिर्नः शचीवसू दिवा नक्तं दशस्यतमदशस्यतम्
मा वां रातिररातिरुप उपदसत्कदा दसत कदा चनास्मद रातिःचनास्मद्रातिः कदा चन ॥५॥
वर्षन्नवृषन्निन्द्र इन्द्र वर्षपाणासवृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यंउद्भिदस्तुभ्यं सुतास उद्भिदः ।
ते तवात्वा मन्दन्तु दावने महे चित्राय राधसे ।
गीर्भिरगीर्भिर्गिर्वाह गिर्वाह सतवमानस्तवमान आ गहि सुम्र्ळीकोसुमृळीको न आ गहि ॥६॥
ओ षू णो अग्ने शर्णुहिशृणुहि तवम ईळितोत्वमीळितो देवेभ्यो बरवसिब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।
यदयद्ध ध तयाम अङगिरोभ्योत्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
वि तां दुह्रे अर्यमा कर्तरी सचांसचाँ एष तां वेद मे सचा ॥७॥
मो षु वो अस्मद अभिअस्मदभि तानि पौंस्या सना भूवन दयुम्नानिभूवन्द्युम्नानि मोत जारिषुर अस्मत पुरोतजारिषुरस्मत्पुरोत जारिषुः ।
यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम ।
अस्मासु तनतन्मरुतो मरुतो यच चयच्च दुष्टरं दिध्र्ता यच चदिधृता दुष्टरमयच्च दुष्टरम् ॥८॥
दध्यङ हदध्यङ्ह मे जनुषमजनुषं पूर्वो अङगिराःअङ्गिराः परियमेधःप्रियमेधः कण्वो अत्रिर मनुर विदुस तेअत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर विदुःमनुर्विदुः
तेषां देवेष्व आयतिर अस्माकंदेवेष्वायतिरस्माकं तेषु नाभयः ।
तेषामतेषां पदेन मह्य आमह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥९॥
होता यक्षद वनिनोयक्षद्वनिनो वन्त वार्यमवार्यं बर्हस्पतिर यजतिबृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिर उक्षभिःपुरुवारेभिरुक्षभिः
जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना ।
अधारयद अररिन्दानिअधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥१०॥
ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ ।
अप्सुक्षितो महिनैकादश सथस्थ ते देवासो यज्ञमयज्ञमिमं इमंजुषध्वम् जुषध्वम ॥॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्