"ऋग्वेदः सूक्तं १.१४०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये |
वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम ॥
अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः |
अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः ॥
कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम |
पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥
मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः |
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥
आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः |
यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत ॥
भूषन न यो.अधि बभ्रूषु नम्नते वर्षेव पत्नीरभ्येति रोरुवत |
ओजायमानस्तन्वश्च शुम्भते भीमो न शर्न्गादविधव दुर्ग्र्भिः ॥
स संस्तिरो विष्टिरः सं गर्भयति जनन्नेव जानतीर्नित्य आ शये |
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद वर्पः पित्रोः कर्ण्वते सचा ॥
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः परायवे पुनः |
तासां जरां परमुञ्चन्नेति नानददसुं परं जनयञ जीवमस्त्र्तम ॥
अधीवसं परि मतु रिहन्नह तुविग्रेभिः सत्वभिर्याति वि जरयः |
वयो दधत पद्वते रेरिहत सदानु शयेनी सचतेवर्तनीरह ॥
अस्माकमग्ने मघवत्सु दीदिह्यध शवसीवान वर्षभो दमूनाः |
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥
इदमग्ने सुधितं दुर्धितादधि परियादु चिन मन्मनः परेयो अस्तु ते |
यत ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यंवनसे रत्नमा तवम ॥
रथाय नावमुत नो गर्हाय नित्यारित्रां पद्वतीं रास्यग्ने |
अस्माकं वीरानुत नो मघोनो जनांश्च या] पारयाच्छर्म या च ॥
अभी नो अग्न उक्थमिज्जुगुर्या दयावाक्षामा सिन्धवश्च सवगूर्ताः |
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४०" इत्यस्माद् प्रतिप्राप्तम्