"ऋग्वेदः सूक्तं १.१४२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
समिद्धो अग्न आ वह देवानद्यदेवाँ अद्य यतस्रुचे ।
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥१॥
घर्तवन्तमुपघृतवन्तमुप मासि मधुमन्तं तनूनपाततनूनपात्
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥२॥
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।
नराशंसः तरिरानराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥३॥
ईळितो अग्न आ वहेन्द्रं चित्रमिह परियमप्रियम्
इयं हि तवात्वा मतिर्ममाछामतिर्ममाच्छा सुजिह्व वच्यते ॥४॥
सत्र्णानासोस्तृणानासो यतस्रुचो बर्हिर्यज्ञे सवध्वरेस्वध्वरे
वर्ञ्जेवृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥५॥
वि शरयन्तांश्रयन्तामृतावृधः रताव्र्धः परयैप्रयै देवेभ्यो महीः ।
पावकासः पुरुस्प्र्होपुरुस्पृहो दवारोद्वारो देवीरसश्चतः ॥६॥
आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
यह्वी रतश्यमातराऋतस्य मातरा सीदतां बर्हिरा सुमत ॥सुमत् ॥७॥
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्प्र्शम ॥दिविस्पृशम् ॥८॥
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥९॥
तन नस्तुरीपमद्भुतंतन्नस्तुरीपमद्भुतं पुरु वारं पुरु तमनात्मना
तवष्टापोषायत्वष्टा पोषाय वि षयतुष्यतु राये नाभा नो अस्मयुः ॥१०॥
अवस्र्जन्नुपअवसृजन्नुप तमनात्मना देवान यक्षिदेवान्यक्षि वनस्पते ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥११॥
पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
सवाहास्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥१२॥
सवाहाक्र्तान्यास्वाहाकृतान्या गह्युप हव्यानि वीतये ।
इन्द्रा गहि शरुधीश्रुधी हवं तवांत्वां हवन्ते अध्वरे ॥१३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४२" इत्यस्माद् प्रतिप्राप्तम्