"ऋग्वेदः सूक्तं १.१४३" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:१६, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

पर तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसःसूनवे भरे | अपां नपाद यो वसुभिः सह परियो होता पर्थिव्यां नयसीदद रत्वियः || स जायमानः परमे वयोमन्याविरग्निरभवन मातरिश्वने | अस्य करत्वा समिधानस्य मज्मना पर दयावा शोचिः पर्थिवी अरोचयत || अस्य तवेषा अजरा अस्य भानवः सुसन्द्र्शः सुप्रतीकस्यसुद्युतः | भात्वक्षसो अत्यक्तुर्न सिन्धवो.अग्ने रेजन्ते अससन्तो अजराः || यमेरिरे भर्गवो विश्ववेदसं नाभा पर्थिव्या भुवनस्य मज्मना | अग्निं तं गीर्भिर्हिनुहि सव आ दमे य एको वस्वो वरुणो न राजति || न यो वराय मरुतामिव सवनः सेनेव सर्ष्टा दिव्या यथाशनिः | अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून स वना नय रञ्जते || कुविन नो अग्निरुचथस्य वीरसद वसुष कुविद वसुभिः काममावरत | चोदः कुवित तुतुज्यात सातये धियः शुचिप्रतीकं तमया धिया गर्णे || घर्तप्रतीकं व रतस्य धूर्षदमग्निं मित्रं न समिधान रञ्जते | इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम || अप्रयुछन्नप्रयुछद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः | अदब्धेभिरद्र्पितेभिरिष्टे.अनिमिषद्भिः परि पाहि नो जाः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४३&oldid=5148" इत्यस्माद् प्रतिप्राप्तम्