"ऋग्वेदः सूक्तं १.१४३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसःसूनवेसहसः सूनवे भरे ।
अपां नपाद योनपाद्यो वसुभिः सह परियोप्रियो होता पर्थिव्यां नयसीदद रत्वियःपृथिव्यां न्यसीददृत्वियः ॥१॥
स जायमानः परमे वयोमन्याविरग्निरभवन मातरिश्वनेव्योमन्याविरग्निरभवन्मातरिश्वने
अस्य करत्वाक्रत्वा समिधानस्य मज्मना परप्र दयावाद्यावा शोचिः पर्थिवीपृथिवी अरोचयत ॥अरोचयत् ॥२॥
अस्य तवेषात्वेषा अजरा अस्य भानवः सुसन्द्र्शःसुसंदृशः सुप्रतीकस्यसुद्युतःसुप्रतीकस्य सुद्युतः
भात्वक्षसो अत्यक्तुर्न सिन्धवो.अग्नेसिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥३॥
यमेरिरे भर्गवोभृगवो विश्ववेदसं नाभा पर्थिव्यापृथिव्या भुवनस्य मज्मना ।
अग्निं तं गीर्भिर्हिनुहि सवस्व आ दमे य एको वस्वो वरुणो न राजति ॥४॥
न यो वराय मरुतामिव सवनःस्वनः सेनेव सर्ष्टासृष्टा दिव्या यथाशनिः ।
अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून सशत्रून्स वना नय रञ्जते ॥न्यृञ्जते ॥५॥
कुविन नोकुविन्नो अग्निरुचथस्य वीरसदवीरसद्वसुष्कुविद्वसुभिः वसुष कुविद वसुभिः काममावरतकाममावरत्
चोदः कुवित तुतुज्यात सातयेकुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गर्णे ॥गृणे ॥६॥
घर्तप्रतीकंघृतप्रतीकंरतस्यऋतस्य धूर्षदमग्निं मित्रं न समिधान रञ्जतेऋञ्जते
इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम ॥धियम् ॥७॥
अप्रयुछन्नप्रयुछद्भिरग्नेअप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
अदब्धेभिरद्र्पितेभिरिष्टे.अनिमिषद्भिःअदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४३" इत्यस्माद् प्रतिप्राप्तम्