"ऋग्वेदः सूक्तं १.१४४" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:१७, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम | अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते || अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः | अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते || युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः | आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः || यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा | दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा || तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे | धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित || तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना | एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते || अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो | यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४४&oldid=5156" इत्यस्माद् प्रतिप्राप्तम्