"ऋग्वेदः सूक्तं १.१४४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम |
अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते ||
अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः |
अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते ||
युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः |
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः ||
यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा |
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ||
तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे |
धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित ||
तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना |
एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ||
अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो |
यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४४" इत्यस्माद् प्रतिप्राप्तम्