"ऋग्वेदः सूक्तं १.१४४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एति परप्र होता वरतमस्यव्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियमधियम्
अभि सरुचःस्रुचः करमतेक्रमते दक्षिणाव्र्तोदक्षिणावृतो या अस्य धाम परथमंप्रथमं ह निंसते ॥१॥
अभीं रतस्यअभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताःपरीवृताः
अपामुपस्थे विभ्र्तोविभृतो यदावसदध सवधास्वधा अधयद याभिरीयते ॥अधयद्याभिरीयते ॥२॥
युयूषतः सवयसा तदिद वपुःतदिद्वपुः समानमर्थं वितरित्रता मिथः ।
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्तरश्मीन्समयंस्त सारथिः ॥३॥
यमीं दवाद्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥४॥
तमीं हिन्वन्ति धीतयो दश वरिशोव्रिशो देवं मर्तास ऊतये हवामहे ।
धनोरधि परवतप्रवत आ स रण्वत्यभिव्रजद्भिर्वयुनाऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥५॥
तवंत्वं हयग्नेह्यग्ने दिव्यस्य राजसि तवंत्वं पार्थिवस्य पशुपा इव तमनात्मना
एनी त एते बर्हतीबृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥६॥
अग्ने जुषस्व परतिप्रति हर्य तद वचोतद्वचो मन्द्र सवधावस्वधाव रतजातऋतजात सुक्रतो ।
यो विश्वतः पर्त्यंं असिप्रत्यङ्ङसि दर्शतो रण्वः सन्द्र्ष्टौसंदृष्टौ पितुमाँ पितुमानिवइव कषयःक्षयः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४४" इत्यस्माद् प्रतिप्राप्तम्