"ऋग्वेदः सूक्तं १.१४५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते |
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ||
तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत |
न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ||
तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे |
पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः ||
उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः |
अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ||
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि |
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४५" इत्यस्माद् प्रतिप्राप्तम्