"ऋग्वेदः सूक्तं १.१४६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:१८, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

तरिमूर्धानं सप्तरश्मिं गर्णीषे.अनूनमग्निं पित्रोरुपस्थे | निषत्तमस्य चरतो धरुवस्य विश्वा दिवो रोचनापप्रिवांसम || उक्षा महानभि ववक्ष एने अजरस्तस्थावितूतिर्र्ष्वः | उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य || समानं वत्समभि संचरन्ती विष्वग धेनू वि चरतः सुमेके | अनपव्र्ज्यानध्वनो मिमाने विश्वान केतानधि महोदधाने || धीरासः पदं कवयो नयन्ति नाना हर्दा रक्षमाणा अजुर्यम | सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन || दिद्र्क्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे | पुरुत्रा यदभवत सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४६&oldid=5172" इत्यस्माद् प्रतिप्राप्तम्