"ऋग्वेदः सूक्तं १.१४६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तरिमूर्धानंत्रिमूर्धानं सप्तरश्मिं गर्णीषे.अनूनमग्निंगृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो धरुवस्यध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम ॥रोचनापप्रिवांसम् ॥१॥
उक्षा महानभिमहाँ अभि ववक्ष एने अजरस्तस्थावितूतिर्र्ष्वःअजरस्तस्थाविततिरृष्वः
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग धेनूविष्वग्धेनू वि चरतः सुमेके ।
अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने ॥३॥
अनपव्र्ज्यानध्वनो मिमाने विश्वान केतानधि महोदधाने ॥
धीरासः पदं कवयो नयन्ति नाना हर्दाहृदा रक्षमाणा अजुर्यमअजुर्यम्
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन ॥नॄन् ॥४॥
दिद्र्क्षेण्यःदिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यदभवत सूरहैभ्योयदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४६" इत्यस्माद् प्रतिप्राप्तम्