"ऋग्वेदः सूक्तं १.१४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥१॥
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थाविततिरृष्वःअजरस्तस्थावितऊतिरृष्वः
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४६" इत्यस्माद् प्रतिप्राप्तम्