"ऋग्वेदः सूक्तं १.१४७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:१९, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः | उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः || बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः | पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने || ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन | ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः || यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन | मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः || उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन | अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४७&oldid=5181" इत्यस्माद् प्रतिप्राप्तम्