"ऋग्वेदः सूक्तं १.१४७" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ॥
Line ९ ⟶ १३:
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन ।
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४७" इत्यस्माद् प्रतिप्राप्तम्