"ऋग्वेदः सूक्तं १.१४७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत तोकेयत्तोके तनये दधाना रतस्य सामनऋतस्य रणयन्तदेवाःसामन्रणयन्त देवाः ॥१॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्यप्रभृतस्य सवधावःस्वधावः
पीयति तवोत्वो अनु तवोत्वो गर्णातिगृणाति वन्दारुस्ते तन्वं वन्देग्नेवन्दे अग्ने ॥२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षनदुरितादरक्षन्
ररक्ष तान सुक्र्तोतान्सुकृतो विश्ववेदा दिप्सन्त इद रिपवोइद्रिपवो नाह देभुः ॥३॥
यो नो अग्ने अररिवानघायुररातीवाअररिवाँ अघायुररातीवा मर्चयति दवयेनद्वयेन
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्टमृक्षीष्ट तन्वं दुरुक्तैः ॥४॥
उत वा यः सहस्य परविद्वान मर्तोप्रविद्वान्मर्तो मर्तं मर्चयति दवयेनद्वयेन
अतः पाहि सतवमानस्तवमान सतुवन्तमग्नेस्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४७" इत्यस्माद् प्रतिप्राप्तम्