"ऋग्वेदः सूक्तं १.१४८" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२०, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम | नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम || ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन | जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः || नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः | पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः || पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा | आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून || न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति | अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४८&oldid=5189" इत्यस्माद् प्रतिप्राप्तम्