"ऋग्वेदः सूक्तं १.१४८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम |
नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम ॥
ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन |
जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥
नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः |
पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः ॥
पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा |
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून ॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति |
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४८" इत्यस्माद् प्रतिप्राप्तम्