"ऋग्वेदः सूक्तं १.१४८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मथीद यदींमथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यमविश्वदेव्यम्
नि यं दधुर्मनुष्यासु विक्षु सवर्णस्वर्ण चित्रं वपुषे विभावम ॥विभावम् ॥१॥
ददानमिन नददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकनचाकन्
जुषन्त विश्वन्यस्यविश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥२॥
नित्ये चिन नुचिन्नु यं सदने जग्र्भ्रेजगृभ्रे परशस्तिभिर्दधिरेप्रशस्तिभिर्दधिरे यज्ञियसःयज्ञियासः
परप्र सू नयन्त गर्भयन्तगृभयन्त इष्टावश्वासो न रथ्योररहणाःरथ्यो रारहाणाः ॥३॥
पुरूणि दस्मो नि रिणाति जम्भैराद रोचतेजम्भैराद्रोचते वन आ विभावा ।
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून ॥द्यून् ॥४॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारोप्रेतारो अरक्षनअरक्षन् ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४८" इत्यस्माद् प्रतिप्राप्तम्