"ऋग्वेदः सूक्तं १.१४९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२१, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ | उप धरजन्तमद्रयो विधन्नित || स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः | पर यः सस्राणः शिश्रीत योनौ || आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व | सूरो न रुरुक्वाञ्छतात्मा || अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात | होता यजिष्ठो अपां सधस्थे || अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या | मर्तो यो अस्मै सुतुको ददाश ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४९&oldid=5197" इत्यस्माद् प्रतिप्राप्तम्