"ऋग्वेदः सूक्तं १.१४९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ |
उप धरजन्तमद्रयो विधन्नित ॥
स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः |
पर यः सस्राणः शिश्रीत योनौ ॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व |
सूरो न रुरुक्वाञ्छतात्मा ॥
अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात |
होता यजिष्ठो अपां सधस्थे ॥
अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या |
मर्तो यो अस्मै सुतुको ददाश ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४९" इत्यस्माद् प्रतिप्राप्तम्