"ऋग्वेदः सूक्तं १.१५०" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
पुरु तव दाश्वान वोचे.अरिरग्ने तव सविदा |
तोदस्येव शरण आ महस्य ॥
वयनिनस्य धनिनः परहोषे चिदररुषः |
कदा चन परजिगतो अदेवयोः ॥
स चन्द्रो विप्र मर्त्यो महो वराधन्तमो दिवि |
पर-परेत ते अग्ने वनुषः सयाम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५०" इत्यस्माद् प्रतिप्राप्तम्