"ऋग्वेदः सूक्तं १.१५०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पुरु तवत्वा दाश्वान वोचे.अरिरग्नेदाश्वान्वोचेऽरिरग्ने तव सविदास्विदा
तोदस्येव शरण आ महस्य ॥१॥
वयनिनस्यव्यनिनस्य धनिनः परहोषेप्रहोषे चिदररुषः ।
कदा चन परजिगतोप्रजिगतो अदेवयोः ॥२॥
स चन्द्रो विप्र मर्त्यो महो वराधन्तमोव्राधन्तमो दिवि ।
पर-परेत तेप्रप्रेत्ते अग्ने वनुषः सयामस्याम ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५०" इत्यस्माद् प्रतिप्राप्तम्