"ऋग्वेदः सूक्तं १.१५१" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२२, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन | अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः || यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः | अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः || आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे | यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम || पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत | युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः || मही अत्र महिना वारं रण्वथो.अरेणवस्तुज आ सद्मन धेनवः | सवरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव || आ वं रताय केशिनीरनुषत मित्र यत्र वरुण गातुमर्चथः | अव तमन सर्जतं पिन्वतं धियो युवं विप्रस्य मन्मनमिरज्यथः || यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः | उपाह तं गछथो वीथो अध्वरमछा गिरः सुमतिं गन्तमस्मयु || युवां यज्ञैः परथमा गोभिरञ्जत रतावना मनसो नप्रयुक्तिषु | भरन्ति वां मन्मना संयता गिरो.अद्र्प्यता मनस रेवदशाथे || रेवद वयो दधाथे रेवदाशथे नरा मयाभिरितौति महिनम | न वं दयावो.अहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५१&oldid=5213" इत्यस्माद् प्रतिप्राप्तम्