"ऋग्वेदः सूक्तं १.१५१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन |
अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः ||
यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः |
अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः ||
आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे |
यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम ||
पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत |
युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः ||
मही अत्र महिना वारं रण्वथो.अरेणवस्तुज आ सद्मन धेनवः |
सवरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ||
आ वं रताय केशिनीरनुषत मित्र यत्र वरुण गातुमर्चथः |
अव तमन सर्जतं पिन्वतं धियो युवं विप्रस्य मन्मनमिरज्यथः ||
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः |
उपाह तं गछथो वीथो अध्वरमछा गिरः सुमतिं गन्तमस्मयु ||
युवां यज्ञैः परथमा गोभिरञ्जत रतावना मनसो नप्रयुक्तिषु |
भरन्ति वां मन्मना संयता गिरो.अद्र्प्यता मनस रेवदशाथे ||
रेवद वयो दधाथे रेवदाशथे नरा मयाभिरितौति महिनम |
न वं दयावो.अहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५१" इत्यस्माद् प्रतिप्राप्तम्