"ऋग्वेदः सूक्तं १.१५२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२३, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः | अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे || एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान | तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन || अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत | गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत || परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम | अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम || अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः | अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः || आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन | पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत || आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम | अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५२&oldid=5222" इत्यस्माद् प्रतिप्राप्तम्