"ऋग्वेदः सूक्तं १.१५२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
युवं वस्त्रणिवस्त्राणि पुवसापीवसा वसाथे युवोरछिद्रायुवोरच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतमन्र्तानिअवातिरतमनृतानि विश्व रतेनऋतेन मित्रावरुणा सचेथे ॥१॥
एतच्चन तवोत्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावानऋघावान्
तरिरश्रिंत्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यनप्रथमा अजूर्यन् ॥२॥
अपादेति परथमाप्रथमा पद्वतीनां कस्तद वांकस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्य रतंऋतं पिपर्त्यन्र्तंपिपर्त्यनृतं नि तारीत ॥तारीत् ॥३॥
परयन्तमित परिप्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानमनोपनिपद्यमानम्
अनवप्र्ग्णाअनवपृग्णा वितता वसानं परियंप्रियं मित्रस्य वरुणस्य धाम ॥४॥
अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुःकनिक्रदत्पतयदूर्ध्वसानुः
अचित्तं बरह्मब्रह्म जुजुषुर्युवानः परप्र मित्रे धाम वरुणेग्र्णन्तःवरुणे गृणन्तः ॥५॥
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधनपीपयन्सस्मिन्नूधन्
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत ॥विद्वानासाविवासन्नदितिमुरुष्येत् ॥६॥
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्यामववृत्याम्
अस्माकं बरह्मब्रह्म पर्तनासुपृतनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारावृष्टिर्दिव्या सुपारा ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५२" इत्यस्माद् प्रतिप्राप्तम्