"ऋग्वेदः सूक्तं १.१५५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२५, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत | या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना || तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति | या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः || ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे | दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः || तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः | यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे || दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति | तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः || चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत | बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५५&oldid=5246" इत्यस्माद् प्रतिप्राप्तम्