"ऋग्वेदः सूक्तं १.१५५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत |
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ||
तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति |
या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः ||
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे |
दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः ||
तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः |
यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे ||
दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति |
तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ||
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत |
बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५५" इत्यस्माद् प्रतिप्राप्तम्