"ऋग्वेदः सूक्तं १.१५५" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥
Line ११ ⟶ १५:
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत ।
बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५५" इत्यस्माद् प्रतिप्राप्तम्