"ऋग्वेदः सूक्तं १.१५५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥१॥
तवेषमित्थात्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः ॥प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥२॥
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
दधाति पुत्रो.अवरंपुत्रोऽवरं परं पितुर्नाम तर्तीयमधितृतीयमधि रोचने दिवः ॥३॥
तत-तदिदस्यतत्तदिदस्य पौंस्यं गर्णीमसीनस्यगृणीमसीनस्य तरतुरव्र्कस्यत्रातुरवृकस्य मीळ्हुषः ।
यः पार्थिवानि तरिभिरिदत्रिभिरिद्विगामभिरुरु विगामभिरुरु करमिष्टोरुगायायक्रमिष्टोरुगायाय जीवसे ॥४॥
दवेद्वे इदस्य करमणेक्रमणे सवर्द्र्शो.अभिख्यायस्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
तर्तीयमस्यतृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥५॥
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तंवृत्तं वयतीन्रवीविपतव्यतीँरवीविपत्
बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥६॥
बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५५" इत्यस्माद् प्रतिप्राप्तम्