"ऋग्वेदः सूक्तं १.१५६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२६, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः | अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता || यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति | यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत || तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन | आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे || तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः | दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते || आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः | वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५६&oldid=5254" इत्यस्माद् प्रतिप्राप्तम्