"ऋग्वेदः सूक्तं १.१५६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्नघृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
अधा ते विष्णो विदुषा चिदर्ध्य सतोमोस्तोमो यज्ञश्चराध्योयज्ञश्च हविष्मताराध्यो हविष्मता ॥१॥
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
यो जातमस्य महतो महि बरवतब्रवत्सेदु सेदुश्रवोभिर्युज्यं शरवोभिर्युज्यं चिदभ्यसत ॥चिदभ्यसत् ॥२॥
तमु सतोतारःस्तोतारः पूर्व्यं यथा विद रतस्यऋतस्य गर्भं जनुषापिपर्तनजनुषा पिपर्तन
आस्य जानन्तो नाम चिद विवक्तनचिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥३॥
तमस्य राजा वरुणस्तमश्विना करतुंक्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षमुत्तममहर्विदं वरजंव्रजं च विष्णुः सखिवानपोर्णुतेसखिवाँ अपोर्णुते ॥४॥
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्तेसुकृते सुक्र्त्तरःसुकृत्तरः
वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥५॥
वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५६" इत्यस्माद् प्रतिप्राप्तम्