"ऋग्वेदः सूक्तं १.१५७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:२७, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा | आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक || यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम | अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि || अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः | तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे || आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम | परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः | युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम || युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः | अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५७&oldid=5262" इत्यस्माद् प्रतिप्राप्तम्