"ऋग्वेदः सूक्तं १.१५७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा |
आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक ॥
यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम |
अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥
अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः |
तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे ॥
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम |
परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा ॥
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः |
युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम ॥
युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः |
अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५७" इत्यस्माद् प्रतिप्राप्तम्