"ऋग्वेदः सूक्तं १.१५८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वसू रुद्रा पुरुमन्तू वर्धन्तावृधन्ता दशस्यतं नो वर्षणावभिष्टौवृषणावभिष्टौ
दस्रा ह यद रेक्णयद्रेक्ण औचथ्यो वां पर यतप्र सस्राथेकवाभिरूतीयत्सस्राथे अकवाभिरूती ॥१॥
को वां दाशत सुमतयेदाशत्सुमतये चिदस्यै वसू यद धेथेयद्धेथे नमसा पदे गोः ।
जिग्र्तमस्मेजिगृतमस्मे रेवतीः पुरन्धीःपुरंधीः कामप्रेणेव मनसा चरन्ता ॥२॥
युक्तो ह यद वांयद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥३॥
उपस्तुतिरौचथ्यमुरुष्येन माउपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धामदुग्धाम्
मा मामेधो दशतयश्चितो धाकधाक्प्र पर यद वांयद्वां बद्धस्त्मनि खादति कषाम ॥क्षाम् ॥४॥
न मा गरनगरन्नद्यो नद्यो मात्र्तमामातृतमा दासा यदीं सुसमुब्धमवाधुः ।
शिरो यदस्य तरैतनोत्रैतनो वितक्षत सवयंवितक्षत्स्वयं दास उरो अंसावपि गध ॥ग्ध ॥५॥
दीर्घतमा मामतेयो जुजुर्वान दशमेजुजुर्वान्दशमे युगे ।
अपामर्थं यतीनां बरह्माब्रह्मा भवति सारथिः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५८" इत्यस्माद् प्रतिप्राप्तम्